________________
आवश्यक
॥१७९॥
हारिभद्रीयवृत्तिः विभागः१
गयगाहा ॥५४॥ एए चोइससुमिणे पासइ सामाहणी पडिनिअत्ते। रयणी अवहरिओकुच्छीऑमहायसो वीरो॥१५॥(भा) पूर्ववत्। इदं नानात्वं पश्यति सा ब्राह्मणी प्रतिनिवृत्तान् यस्यां रजन्याम् अपहृतः कुक्षितः महायशा वीर इति गाथार्थः॥
गयगाहा ॥५६॥ (भाष्यम्) एए चोद्दस सुमिणे पासइ सातिसलया सुहपसुत्ता। रयणिं साहरिओ कुच्छिसि महायसोवीरो॥२७॥भा० | इदं गाथाद्वयं त्रिशलामधिकृत्य पूर्ववद्वाच्यम् ॥ गतमपहारद्वारम् , साम्प्रतमभिग्रहद्वारव्याचिख्यासयाऽऽहतिहि नाणेहि समग्गो देवी तिसलाइ सोअकुच्छिसि।अह वसइ सण्णिगन्भो छम्मासे अद्धमासंच॥५॥भा० | गमनिका-'अर्थ' अपहारानन्तरं वसति संज्ञी चासौ गर्भश्चेति समासः, क ?-देव्याः त्रिशलायाः स तु कुक्षौ, आहसर्वो गर्भस्थः संइयेव भवतीति विशेषणवैफल्यं, न, दृष्टिवादोपदेशेन विशेषणत्वात् , स च ज्ञानद्वयवानपि भवत्यत आह-त्रिभिर्जानैः-मतिश्रुतावधिभिः समग्रः । कियन्तं कालमित्याह-पण्मासान् अर्धमासं चेति गाथार्थः ॥ अह सत्तमंमि मासे गन्भत्थो चेवऽभिग्गहं गिण्हे। नाहं समणो होहं अम्मापिअरंमि जीवंते॥५९॥ (भा०)
गमनिका-अथ सप्तमे मासे गर्भादारभ्य तयोर्मातापित्रोर्गर्भप्रयत्नकरणेनात्यन्तस्नेहं विज्ञाय अहो ममोपर्यतीव अनयोः स्नेह इति यद्यहमनयोः जीवतोः प्रव्रज्यां गृह्णामि नूनं न भवत एतावित्यतो गर्भस्थ एव अभिग्रहं गृह्णाति,
॥१७९॥
* (मूले)
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org