Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्राप्तिसूत्रे भागकरणाथे सप्तषष्टया गुण्यन्ते ३४६७-२०१ जाते एकोत्तरे द्वेशते, अथ चान्यत्रस्थिता येऽपि चोपरितना एकपञ्चाशद सप्तपष्टिभागास्तेऽपि चात्र योज्या भवन्ति अतस्तेप्यत्र प्रक्षिप्यन्ते अर्थात् +11=२०१४ = जाते उपरितने द्विपञ्चाशदधिके द्वेशते, अतस्तेषां द्वादशभिरपवर्तिते लब्धा उपरितनस्थाने एकविंशतिः, अधस्तने च सप्तपष्टिरिति । अतएव सप्तविंशतिरहोरात्रा एकविंशतिः सप्तपष्टिभागा अहोरात्रस्येति २७+ एतावत्तुल्यं नक्षत्रमासपरिमाणं भवतीत्यर्थः। (४) तथा पञ्चमस्य अभिवद्धितसंवत्सरस्य परिमाणं खलु रात्रिन्दिवानां त्रीणिशतानि व्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्वापष्टिभागा रात्रिन्दिवस्य अर्थात् अभिवद्धितसंवत्सरस्य परिमाणं-३८३६ अत्रापि पूर्वप्रतिपादितपरिभाषयैव मासै दशभिवर्षमित्यादि नियमदर्शनात् द्वादशभिर्भागो हर्तव्यः तत्र व्यशीत्यधिकानां त्रयाणां शतानां द्वादशभिर्भागो हियते यथा १३-३१+१३ अत्र लब्धाः सम्पूर्णा एकत्रिसताईस अहोरात्र पूरा तथा तीन शेष रहता है, उनको सडसठिया भाग करने के लिये सडसठ से गुणा करे तो ३४६७-२०१ दो सो एक होता है। पश्चात् अन्यत्र रहे हुवे जो ऊपर के सडसठिया इक्कावन भाग है, वे भी यहां योजित होते हैं अतः उनको भी यहां प्रक्षिप्त करे अर्थात् + + 8. इस प्रकार ऊपर में दोसो बावन हवे ऊन को बारह से परिवर्तित करे तो ऊपर के स्थान में इक्कीस तथा नीचे के स्थान में सडसठ होते हैं । अतः सताईस अहोरात्र तथा एक अहोरात्र का सडसठिया इक्कीस भाग २७+ इतना परिमाण नक्षत्र मास का होता है (४) पांचवें अभिवर्द्धित संवत्सर का परिमाण तीन सो तिरासी रात्रि दिवस तथा एक रात्रि दिवस का बासठिया चुमालीस भाग अर्थात् अभिवर्धित संवत्सर का परिमाण ३८३१६ यहां पर भी प्रर्वप्रतिपादित परिभाषा से ही माने बारह मास से एक वर्ष होता है इत्यादि नियम से बारह से भाग करे जैसे कि १३१+ यहां पर संपूर्ण इकतीस ૩૩૭–૨+ સત્યાવીસ અહોરાત્ર પુરા તથા ત્રણ શેષ રહે છે. તેના સડસડિયા ભાગ કરવા માટે સડસઠથી ગણવામાં આવે તો ૩+૬૭=૩૦૧ બસ એક થાય છે, તે પછી બીજે રહેલ જે ઉપરના સડસઠિયા એકાવન ભાગ છે, તેને પણ અહીં જીત કરવા એટલે કે તેને પણ પ્રક્ષેપ કરે અર્થાત્ ૩ ૪ 33s આ રીતે ઉપર બબાવન થયા તેને બારથી પરિવર્તિત કરવાથી ઉપરના સ્થાનમાં એકવીસ તથા નીચેના સ્થાનમાં સડસઠ થાય છે. તેથી સત્યાવીસ અહોરાત્ર તથા એક અહોરાત્રના સડસઠિયા એકવીસ ભાગ ૨૭+રે આટલું પરિમાણ નક્ષત્ર માસનું થાય છે. (૪) પાંચમા અભિવન્દ્રિત સંવત્સરનું પરિમાણુ ત્રણ પાશી રાણી દિવસ તથા એક રાત્રિ દિવસના બાસઠિયા ચુંમાલીસ ભાગ અર્થાત અભિવર્ધિત સંવત્સરનું પરિમાણ ૩૮૩ ( અહીં પણ પૂર્વ પ્રતિપાદિત પરિભાષાથી જ અર્થાત બાર માસથી એક વર્ષ થાય છે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨