Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 1082
________________ सर्यशसिप्रकाशिका टीका सु० १०७ विंशतितम प्राभृतम् १०७१ मणुण्णं थालीपाकसुद्धं अट्ठारसवंजणाउलं मोयणं भुत्ते समाणे तंसि तारिसगंसि वासघरंसि अंतो सचित्तकम्मे बाहिरओ मितघटमट्टे विचित्तउल्लोअचिल्लियतले बहुसमसुविभत्तभूमिभाए मणिरयणपणासितंधयारे कालागुरुपवरकुंदुरुकतुरुकधूर मघमघेत गंध याभिरामे सुगं. धवरगंधिए गंधवटिभूते तंसि तारिसर्गसि सयणिज्जंसि दुहओ उष्णत्ते मज्झे णतगंभीरे सालिंगणवटिए पण्णत्तगंडविव्वोयणे सूरमे गंगापुलिणवालुयाउद्दालसालिसए सुविरइयरयत्ताणे ओयवियखोमिय खोमदुगूलपट्टपडिच्छायमाणे रत्तंसुयसंवुडे सुरंमे आईणगरुन बूटण वणिततूलफासे सुगंधवरकुसुमचुण्णसयणोश्यारकलिते ताए तारिसाए भारियाए सद्धिं सिंगारागारचारूवेसाए संगतहसितमणितचिद्वित संलावविलासणिउणजुत्तोवयारकुसलाए अणुरत्ताविरत्ताए मणोणुकूलाए एगंतरतिपसत्ते अश्णत्थकच्छइमणं अकुवमाणे इट्टे सदफरिसरसरूव. गंधे पंचविहे माणुस्सए कामभोगे पञ्चणुब्भवमाणे विहरिज्जा, ता से णं पुरिसे विउसमणकालसमसि केरिसए साता सोक्खं पञ्चणुभवमाणे विहरइ, उरालं समगाउसो, ता तस्त णं पुरिसस्स कामभोगा, वाणमंतराणं देवाणं कामभोगेहितो अणंतगुणविसिट्ठतराए चेव असुरिंदवजियाणं भवणवासीणं देवाणं कामभोगा, असुरिंदवजियाणं देवाणं कामभोगे. हिंतो एत्तो अणंतगुणविसिट्ठतरा चेत्र असुरकुमाराणं इंदभूयःणं देवाणं कामभोग!, असुरकुमाराणं देवाणं कामभोगेहिंतो एत्तो अणंतगुणविसिट्ठतरा चेव असुरकुमाराणं इंदभूयाणं गहणक्खत्ततारारूवाणं कामभोगा, गहणक्खत्ततारारूवाणं कामभोगेहितो अगंतगुणविसिट्ठतरा चेव चंदिमसूरियाणं देवाणं कामभोगा, ता एएसिए णं चंदिमसूरिया जोइसिंदा जोइसराया णो कामभोगे पञ्चगुब्भमाणा विहरति । सू० १०७॥ छाया-तावत् चन्द्रस्य खलु ज्योतिषेन्द्रस्य ज्योतिषराजस्य कति अग्रमहिष्यः प्रज्ञप्ताः. तावत् चन्द्रस्य ज्योतिषेन्द्रस्य ज्योतिषराजस्य चतस्रः अग्रमहिष्यः प्रज्ञप्ताः, तद्यथा-चन्द्रप्रभा, ज्योत्स्नाभा, अर्चिमालिनी, प्रभाकरा । यथा अधस्तच्चैव यावत् न चैव खलु मिथुन શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર ૨

Loading...

Page Navigation
1 ... 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111