Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 1090
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० १०७ विंशतितम'प्राभृतम् १०७९ णिवइ जोग्गो ॥१॥ इत्यायुर्वेदीयं लक्षणं रसालोः। पानं-सूरादि, पानीयं-जलं, पानकद्राक्षापानकादि, शाकः-तक सिद्धः, एवमादि भिर्भोज्यपदार्थैः समलंकृतं मनोऽनुकूलं भोजनं भुक्तः सन् स एवाऽनुतनामा पुरुषो भोजनात्परं कीदृशे शयने शय्यायां शयनागारे केन प्रकारेण स्वपिति, इत्येतस्य वर्णनमारभते-'तंसि तारिसगंसि वासघरंसिअंतो सचित्तकम्मे बाहिरओ मितघट्टमढे विचित्त उल्लोअचिल्लियतले बहुसमसुविभत्तभूमिभाए मणिरयणपणासितंधयारे कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमतं गंधुदूयाभिरामे सुगंधवरगंधिए गंधवटिभूये' तस्मिन् तादृशे वासगृहे अन्तः सचित्रकर्मणि बाह्यतो धूपितघृष्टमृष्टे विचित्रोल्लोचिततले बहुसममुविभक्तभूमिभागे मणिरत्नप्रणासितान्धकारे कालागुरुप्रवरकुन्दरूष्कधूपमघमघामायितान्तर्गन्धोद्धृताभिरामे सुगन्धवरगन्धिते गन्धवर्तिभूते ॥-तस्मिन् तादृशे गृहे-वासगृहे किं विशिष्टे इत्याह-अन्तः मध्ये सचित्रकर्मणि बहिर्वाह्यतश्च धूपिते-सुधापङ्कधवलिते घृष्टे-पाषाणादिना उपरिघर्षिते ततो मृष्टे-मसृणी मिरियवीसा। दस खंडुलपन्नाई एस रसालू णिवह जोग्गो) इस प्रकार रसालू का आयुर्वेद में लक्षण कहा है। पान-सूरादि, पानीय, जल, पानक द्राक्ष पानकादि, शाक तक्रसिद्ध एतदादि भोज्य एवं पानादि से समलंकृत मनोनुकूल भोजन खा पीकर वह विना नाम वाला पुरुष भोजन के पश्चात् किस प्रकार के शयनागार में एवं किस प्रकार की शय्या में किस प्रकार से शयन करता है उसका वर्णन करते हैं-(तंसि तारिसगंसि वासघरंसि अंतो सचित्तकम्मे बाहिरओ दूमितघट्टमट्टे विचित्त उल्लोअचिल्लियतले बहुसमसुविभत्तभूमिभाए मणिरयणपणासितंधयारे कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघेतं गंधुददूयाभिरामे सुगंधवरगंधिए गंधवभूिए) उस प्रकार के वासगृह में, कैसा वासगृह होता है सो कहते हैं-भीतर में चित्र कर्म से चित्रविचित्र तथा बाहर में धूपित अर्थात् सुधा से धवलित एवं धृष्ट माने पाषाणादि से घर्षित तत्पश्चात् महीन किया हुवा विविध प्रकार (दो धयपला महूपल दहिस्स अद्धाढय मिरिय वीसा दसखंडुल पन्नाई एस रसालू णिवइ जोग्गो) मा प्रमाणे मायुवमा २सासूना सक्षणे! ४ा छे. पान-सु२। विगेरे, पानीय, पाणी, પાનક દ્રાક્ષાપાનકાદિ શાક તકસિદ્ધ આ વિગેરે ભેજય અને પાનાદિથી સમલંકૃત મનને અનુકૂળ ભેજન ખાઈ પીયને, તે નામવિનાનો પુરૂષ ભોજન કર્યા પછી કેવા પ્રકારના શયના॥२मा भने वी शय्यामा वी शत शयन ४२ छे. तेनु - ४२ छ.-(तसि तारिसगसि वासघर सि अंतो सचित्तकम्मे बाहिरओ दुमितघट्टमद्वे विचित्तउल्लोयचिल्लियतले बहूसमसुविभत्तभूमिभाए मणिरयणपणासित धयारे कालागुरुपवरकुंदुरुक्कतुरुक्क घूवमधमधेत गंध याभिरामे सुगंधवरगधिए गघवट्टिभूए) मे शतना वासभा, यु पास હોય છે? તે કહે છે–અંદરના ભાગમાં ચિત્ર કમ કરવાથી ચિત્ર વિચિત્ર તથા બહારમાં શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૨

Loading...

Page Navigation
1 ... 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111