Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 1096
________________ सर्वज्ञप्तिप्रकाशिका टीका सु० १०७ विंशतितमप्राभृतम् १०८५ वासीनां देवानां कामभोगा असुरेन्द्रवर्याणां देवानां कामभोगेभ्यः इतो अनन्तगुणविशिष्टतराश्चैव असुरेन्द्रवर्याणां देवानां भवन निवासिनां ईन्द्रभूतानां देवानां कामभोगाः, असुरकुमाराणां देवानां कामभोगेभ्यो ग्रहनक्षत्रतारारूपाणां देवानां कामभोगाः, ग्रहनक्षत्रतारारूपाणां देवानां कामभोगेभ्यः इतोऽनन्तगुण विशिष्टतराश्चैत्र चन्द्रसूर्याणां देवानां कामभोगाः ।।-हे उदार !-विशालबुद्धे !-अत्यद्भुतबुद्धिशालिन् ! हे श्रमण ! आयुष्मन् ! तस्य पुरुषस्य-नामगोत्ररहितस्य पुरुषस्य ये कामभोगाः इयन्तं यावत् प्रत्युपवर्णितास्तेभ्योप्यनन्तगुणविशिष्टाः कामभोगाः व्यन्तरदेवानां कामभोगाः सन्ति, व्यन्तरदेव कामभोगेभ्योप्यनन्तगुणविशिष्टतराः-अनन्तगुणतया विशिष्टतरा एव कामभोगाः असुरेन्द्रवर्याणां देवानां सन्ति, तेभ्योप्यनन्तगुण विशिष्टतराः-इन्द्रभूतानां असुरकुमाराणां देवानां कामभोगाः सन्ति तथा च असुरकुमारदेवेभ्योप्यनन्तगुणविशिष्टतराः कामभोगाः ग्रहनक्षत्रतारारूपाणां देवानां सन्ति कामभोगाः, तेभ्योऽप्यनन्तगुण विशिष्टतराश्चन्द्रसूर्याणां देवानां कामभोगाः सन्ति ॥ अथोपसंहारवाक्यमाह-'ता एरिसए णं चंदिमसूरिया जोइसिंदा जोइसरायाणो कामभोगे पच्चणुभवमाणा विहरंति' तावत् एतादृशान् खलु चन्द्रसूर्याः ज्योतिषेन्द्रा ज्योतिषराजाः कामभोगान् प्रत्यनुभवन्तो विहरन्ति ।।हे आयुष्मन् ! उस नामगोत्र रहित पुरुष का जो कामभोग का इतने पर्यन्त यावत् जो वर्णित किया है, उस से भी अनन्त गुणा अधिकव्यन्तर देवों के काम भोग होते हैं । व्यन्तर देवों के काम भोगों से भी अनन्तगुणा विशिष्ठतर कामभोग असुरेन्द्र वर्य देवों के होते हैं, उन से भी अनन्तगुण विशिष्टतर इन्द्ररूप असुरकुमार देवों के कामभोग होते हैं, तथा असुरेन्द्र देवों से भी अनन्त गुण विशिष्टतर कामभोग गृह नक्षत्र तारा रूप देवों के होते हैं, उन से भी अनन्तगुण विशिष्टतर चंद्र सूर्य देवों के काम भोग होते हैं। अब इस का उपसंहार करते हुवे कहते हैं-(ता एरसिए णं चंदिमसूरिया जोइसिंदा जोइसराया णो कामभोगे पच्चणुभवमाणा विहरंति) चन्द्र सूर्य એ નામગાત્ર વિનાના પુરૂષના કામગનું જે આટલા પર્યન્ત યાવત જે વર્ણવેલ છે. તેનાથી પણ અનંત ગણુ વધારે વ્યંતર દેવને કામગ હોય છે. વ્યંતર દેવેના કામ ભેગેથી પણ અનંત ગણું વિશિષ્ટતર કામગનું સુખ અસુરેન્દ્રવર્ય દેવેનું હોય છે. તેનાથી પણ અનંતગણુ વિશિષ્ટતર ઇંદ્રરૂપ અસુરકુમાર દેવોના કામગનું હોય છે. અસુરેન્દ્ર દેવોથી પણ અનંતગણુ વિશિષ્ટતર કામગનું સુખ ગ્રહ નક્ષત્ર, અને તારારૂપ દેવેનું હોય છે. તેનાથી પણ અનંત ગણુ વિશિષ્ટતર ચંદ્ર સૂર્ય દેવોના કામોગનું હોય છે. वे मानो यस २ ४२ता ४३ छ.-(ता एरसिए णं चं दिमसूरियाण कामभोगे पच्चणुभवमाणाविहरति) -योतिषन्द्र ज्योति ४२।०४ में सूर्य देव मा ४२ना ५२ श्री सुर्यप्रति सूत्र : २

Loading...

Page Navigation
1 ... 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111