Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 1095
________________ १०८४ सूर्यप्रतिसूत्रे तावत् कथ्यता, सपुरुषस्तस्मिन् कालसमये-कालेन तथाविधेनोपलक्षितः समयः-अवसरः कालसमयस्तस्मिन् कालसमये, पुनः कीदृशं सातरूपं-आहुलादरूपं सौख्यं प्रत्यनुभवन् विहरति किं ! ॥ एवमित्थं गौतमस्य प्रश्नं श्रवोदारचेताः भगवानुत्तरयति-'उराल समणाउसो ! ता तस्स णं पुरिसस्स कामभोगेहिंतो एत्तो अणंतगुणविसिट्टतराए चेव बाणमंतराण देवाणं कामभोगा, बाणमंतराणं देवाणं कामभोगेहितो अणंतगुणविसिट्टतराए चेव असुरिंदवज्जियाणं भवणवासीणं देवाणं कामभोगा, असुरिंदवज्जियाणं देवाणं कामभोगेहिंतो एत्तो अणंतगुणविसिट्टतराए चेव असुरकुमाराणं इंदभूयाणं देवाणं कामभोगा, असुरकुमाराणं देवाणं कामभोगेहिंतो एत्तो अगंतगुणविसिट्टतराए चे गहणक्खत्ततारारूवाणं देवाणं कामभोगा, गहणक्खत्ततारारूवाणं देवाणं कामभोगेहितो एत्तो अणंतगुणविसिट्टतराए चेव चंदिमसूरियाणं देवाणं कामभोगा,' उदार ! श्रमण ! आयुष्मन् ! तावत् तस्य खलु पुरुषस्य कामभोगेभ्यः इतोऽनन्तगुणविशिष्टतराश्चैव वानव्यन्तराणां देवानां कामभोगाः वान. व्यन्तराणां देवानां कामभोगेभ्यः अनन्तगुणविशिष्टतराश्चैव असुरेन्द्रपर्याणां भवनपुरुष उस काल समय में अर्थात् पूर्व कथित काल में किस प्रकार का आहला. दक सुख का अनुभव करता है ? इस प्रकार श्रीगौतमस्वामी के प्रश्न को सुनकर श्री उदार चित्तवाले श्री भगवान् उत्तर में कहते हैं-(उराल समणाउसो ! ता तस्स णं पुरिसस्स कामभोगेहिंतो एत्तो अणंतगुणविसिट्टतराए चेव बाणमंतरा णं देवाणं कामभोगा, वाणमंतराणं देवाणं कामभोगेहितो अणंतगुणविसिट्टतराए चेव असुरिंदवजियाणं भवणवासीणं देवाणं कामभोगा, असुरिंदद्वजियाणं देवाणं कामभोगेहिंती एत्तो अणंतगुणविसिट्टतराए चेव असुरकुमाराणं इंदभूयाणं देवाणं कामभोगा, असुरकुमाराणं कामभोगेहिंतो एत्तो अणंतगुणविसिट्टतराए चेव गहणक्खत्तताराख्वाणं देवाण कामभोगा, गहणक्खत्ततारारूवाणं देवाणं कामभोगेहिंतो एत्तो अणंतगुणविसिट्टतराए चेव चंदिमसूरियाणं देवाणं कामभोगा) हे उदारबुद्ध ! हे श्रमण ! પરંતુ આપ એ કહો કે એ પુરૂષ એ કાળ સમયમાં અર્થાત્ પૂર્વકથિત કાળમાં કેવા આહલાદવાળા સુખને અનુભવ કરે છે? આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને SER [यत्तामा श्रीमान् उत्तमा ४ छ.-(उराल समणाउसो ! ता तस्स ण कामभोगेहि तो एत्तो अणतगुणविसिटुतराए चेव बाणम तराण देवाण कामभोगा बाणम तराण देवाण काममोगेहितो अणतगुणविसिद्धतराए चेव असुरिंदवज्जियाण भवणवासीण देवाण कामभोगा असुरिंदपजियाण देवाण कामभोगेहि तो एत्तो अणतगुणविसिद्वतराए चेव असुरकुमाराण इंदभूयाण देवाण कामभोगा, असुरकुमाराण कामभोगेहि तो एत्तो अणतगुणविसिटुतराए चेव गहणक्खत्ततारारूवाग देवाण कामभोगा, गहणक्खत्ततारारूवाण देवाण कामभोगेहि तो एत्तो अणतगुणविसिटुतराए चेव च दिमसूरियाण देवाण कामभोगा) 3 उत्तमभुद्धि श्रम उ मायुभन् શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨

Loading...

Page Navigation
1 ... 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111