Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१०९६
सूर्यप्रज्ञप्तिसूत्रे
सूर्यप्रज्ञप्ति सूत्रार्थो भयोऽपि सन् अभाजने - दाक्षिण्यादिना अन्तेवासिनि अभाजने - अयोग्ये - परिकथयेत् - प्रक्षिपेत्-सूत्रतोऽर्थतः उभयतो वान्यसेत् - परिकथयेदिति ||३|| 'सा पत्रयण कुलगण संघबाहिरो णाणविणय परिहीणो । अरहंत थेरगणहरमेरं किर होंति बोलीणो ||४|| ' स प्रवचनकुलगण संघवाह्यो ज्ञानविनयपरिहीनः । अर्हत् स्थविरगणधरमर्यादां किल भवति व्यतिक्रान्तः ॥ ४॥ प्रवचनकाराणां - धर्मोपदेशकानां कुलानि समूहानि - तेषां तथा गणसंघानां -गणिसमूहानां बाह्य: - एभिर्बहिः कृतो भवति, यतोहि स ज्ञान - विनयपरिहीनोऽस्ति, - ज्ञानविनाभ्यां बहिः कृतोऽस्ति, तथा च भगवदर्हत् स्थविरगणधरमर्यादां-भगवदादिकृतां व्यवस्थां भवति किल व्यतिक्रान्तः, किलेन्यापवाद सूचकं, इत्थमा प्रवचनं व्यवस्थितं यथा स नूनं भगवदर्हदादि व्यवस्थामतिक्रान्त इति, तदतिक्रमे च दीर्घसंसारिता सम्पद्येत इति ||४|| 'तम्हा धिति उद्वाणुच्छा हकम्मबलविरियसिक्खिअं णाणं । धारयन् णियमा नय अविणरसु दायन्त्रं ॥ ५॥ - तस्मात् घृत्युत्थानोत्साहकर्मबलवीर्यशिक्षितं ज्ञानं । धर्तव्यं नियमात् न च अविनीतेषु दातव्यं ||५|| तस्मात् - पूर्वप्रतिपादितात् कारणात् धृत्युत्थानोत्साइ कर्म्मबलवीर्यैर्यद् ज्ञानं - सूर्यप्रज्ञप्तिविषयकं ज्ञानं स्वयं मुमुक्षुणा सता शिक्षितं - उपदिष्टं सूर्यप्रज्ञप्ति सूत्रार्थ को प्राप्त होकर भी अभाजन - अपात्र अर्थात् दाक्षिण्यादि वाले शिष्य जो अभाजन - अयोग्य नहीं हो ऐसे को उनको कहे || ३ ||
(सा पवयण कुलगण ) इत्यादि धर्मोपदेशकारों के कुल से बाहर तथा गणिसमूह से बाहर किया हो कारण की ज्ञान विनयादि से रहित अर्थात् ज्ञान विनय से बाहर किया हो तथा भगवान् अर्हत् स्थाविर गणधर मर्यादा से अर्थात् भगवदादि कृतव्यवस्था से व्यतिक्रान्त-रहित हो इस प्रकार आप्त वचन व्यवस्थित एवं भगवदर्हदादि व्यवस्था को उल्लंघन करनेवाले के दीर्घ संसारिता प्राप्त होती है ||४||
( तम्हा धिति उट्ठाणुच्छाह ) इत्यादि पूर्व प्रतिपादित कारणों से धृति उत्थान उत्साह कर्म बल वीर्य वाला पुरुष सूर्यप्रज्ञप्ति विषयक जो ज्ञान હાય તે પણ અર્થાત્ પોતે સૂર્ય પ્રજ્ઞપ્તિ સૂત્રાને પ્રાપ્ત કરીને પણ અભાજન-અપાત્ર એટલે કે દાક્ષિણ્યાદ્ધિવાળા શિષ્ય કે જે અભાજન અયેાગ્ય ન હેાય તેવાને ઉપદેશ કરવા. ॥૩॥ (सा पयवणकुलगण) ईत्यादि धर्मोपदेशअरोना गुणथी महार तथा गनुिसभूडथी मडार કરેલા હેાય કારણ કે જ્ઞાન વિનયાદિથી રહિત અર્થાત્ જ્ઞાન વિનયથી બહાર થયેલા હાય તથા ભગવાન્ અતુ સ્થવિર ગણધરની મર્યાદાથી એટલે કે ભગવદાદુએ કરેલ વ્યવથાથી વ્યતિકાંત રહિત હોય આ પ્રમાણે આપ્ત વચનવ્યવસ્થિતનું તથા ભગવદડુ દાદિ વ્યવસ્થાનુ ઉલ્લંઘન કરવાવાળાને દીઘ સંસારિતા પ્રાપ્ત થાય છે, જા
(तम्हा धितिउः पुच्छाह) प्रत्याहि ખલવીય વાળા પુરૂષ સૂÖપ્રજ્ઞતિ વિષયક
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨
पूर्व प्रतिपादित अरशोथी धृति उत्थान उत्साह अभ જ્ઞાન પાતે મુમુક્ષુ હાવા છતાં પણ શિખ્યુ હાય