Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 1108
________________ १०१७ m सूर्यप्तिप्रकाशिका टीका सू० १०९ विशतितम'प्राभृतम् ननियमात् आत्मन्येव धर्तव्यं, न च कदाचिदपि अविनीतेषु-उद्धतेषु दातव्यमित्यभिप्रायः उक्तप्रकारेण तद्दाने आत्मपरदीर्घ सांसारित्वप्रसक्तेः । तदेवमुक्तः प्रदानविधिः ॥५॥ अथ इयं च सूर्यप्रज्ञप्तिरर्थतो-मिथिलायां नगयां भगवता वीरवर्द्धमानस्वामिना साक्षादुक्ता, भगवांश्चास्य वर्तमानस्य तीर्थस्य आधिपत्यत्वं भजते, अतोऽर्थप्रणेतृत्वात् वर्तमानतीर्थाधिपतित्वाच्च मङ्गलार्थ शास्त्रपर्यन्ते तन्नमस्कारमाह-वीरवरस्स भगवओ जरमरणकिलेसदोसरहियस्स । वंदामि विणयपणओ सोक्खुप्पाए सया पाए ॥६॥ वीरवरस्य भगवतो जरामरणक्लेशदोषरहितस्य । वन्दे विनयप्रणतः सौख्योत्पादकान् सदा पादान् ॥६॥ वीरयतिस्मेतिवीरः (सूरवीर विक्रान्ती) स च वीर शब्दो नामादि भेदात् चतुर्धा भवति, तद्यथा स्वयं मुमुक्षु होने पर भी सिखा हो या उपदिष्ट किया हो, वह नियम से आत्मा में धारण करें, वह कदाचिदपि अविनीत एवं उद्धत को न देवें । कारण की उक्त प्रकार से इस प्रकार के अविनीतादि को वह ज्ञान देने से दीर्घ संसारिता प्राप्त होने का प्रसंग उपस्थित होता है। इस प्रकार यह प्रदान विधि कही है॥५॥ ____ यह सूर्यप्रज्ञप्ति सूत्र मिथिला नगरी में श्री भगवान् वर्द्धमान स्वामीने साक्षात् कहा है। श्री भगवान् वीर वर्द्धमानस्वामी वर्तमान तीर्थ का अधिपत्य को धारण करते हैं। अतः अर्थप्रणेता होने से एवं वर्तमान तीर्थाधिपति होने से शास्त्र के अंत में मंगल कामना से उनको नमस्कार कहते हैं(वीरस्सभगवओ जरमरण) इत्यादि (वीरयतिस्म इति वीरः) यहां पर (सूरवीर विक्रान्तौ) इस से वीर शब्द की निष्पत्ति हुई है। वह वीर शब्द नामादि के भेद से चार प्रकार का होता है। जो इस प्रकार है-भिद्यमान-नामवीर અગર ઉપદિષ્ટ કરેલ હોય તે નિયમથી આત્મામાં ધારણ કરવું તે કયારેય પણ અવિનીત અને ઉદ્ધતને આપવું નહીં કારણ કે ઉક્ત પ્રકારથી આવી રીતના અવનીતાદિને તે જ્ઞાન આપવાથી દીર્ઘ સંસારિતા પ્રાપ્ત થવાને પ્રસંગે ઉપસ્થિત થાય છે, આ પ્રમાણે આ પ્રદાન વિધિ કહી છે. આ સૂર્યપ્રજ્ઞપ્તિ સૂત્ર મિથિલા નગરીમાં શ્રી ભગવાન વર્ધમાન સ્વામીએ સાક્ષાત્ કહી છે, શ્રી ભગવાન વીર વર્ધમાનસ્વામી વર્તમાન તીર્થના આધિપત્યને ધારણ કરે છે. તેથી અર્થ પ્રણેતા હોવાથી તથા વર્તમાન તીર્થાધિપતિ હોવાથી શાસ્ત્રના અંતમાં મંગલ मना भाट भने नभ२४१२ वामां आवे छे. (वीरस्स भगवओ जरमरण) त्याle, (वीरयतिस्म इति वीरः) मही (सूरवीरविक्रान्तौ) मानाथी वीर शम्नी निपत्ति 45 छ, તે વીર શબ્દ નામાદિના ભેદથી ચાર પ્રકારના થાય છે. જે આ પ્રમાણે છે, ભિવમાન શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨

Loading...

Page Navigation
1 ... 1106 1107 1108 1109 1110 1111