Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१०९८
सूर्यक्ष प्तिसूत्रे -भिद्यमानः-नामवीरः (१) स्थापनावीरः (२) द्रव्यवीरः (३) भाववीरश्च (४) तत्र यस्य जीवस्य अजीवस्य वा अन्वर्थरहितं वीर इति नामक्रियते स नाम्ना वीरः-नाममात्रेण वीरः नाम नामवतोरभेदात् , नामचासौ वीरश्च नामवीर इति (१) स्थापनावीर:-चीरस्य-भटस्य स्थापना-वीरवर्द्धमानस्वामिस्थापनात् (२) ततस्तृतीयो द्रव्यवीरो द्विधा आगमतोऽनागमतश्चेति, तत्रागमतो ज्ञाता इति चानुपयुक्तो ज्ञायते (अनुपयोगो द्रव्य) मिति वचनात् । अनागमतस्त्रिधा तद्यथा-ज्ञशरीरद्रव्यवीरः-भव्यशरीररूपद्रव्यवीरः प्रथमस्तद् व्यतिरिक्तो द्वितीयश्च । तत्र वीर इति पदार्थज्ञस्य यत् शरीरं जीवविप्रयुक्तं सिद्धशिलातलादिस्थितं तद्भते द्रव्यवीरः, यत् पुनर्बालकस्य शरीरं वीर इति पदार्थमद्यापि नावबुध्यते अथ च अवश्यमायत्यां भोत्स्यते स तथाविधभाविभावत्वात् भव्यशरीरद्रव्यवीरः, तव्यतिरिक्तः स्वशत्रु (१) स्थापनावीर (२) द्रव्यवीर (३) एवं भाववीर (४) उनमें जो जीव या अजीव का अन्वर्थ रहित वीर इस प्रकार नाम करे वह नाम वीर अर्थात् नाम मात्र से ही वीर होता है, नाम एवं नामवान् को अभेद से नाम वही वीर नामवीर ऐसा होता है (१) स्थापनावीर-वीर अर्थात् सुभट की स्थापना वीर वर्द्धमान स्वामीने स्थापना करने से (२) तीसरा द्रव्यवीर दो प्रकार का है आगम से एवं आगम भिन्न से उन में आगम से होने वाला वीर ज्ञाता होने से अनुपयुक्त होता है (अनुपयोगो द्रव्यः) इस वचन प्रामाण्य से तथा आगम भिन्न तीन प्रकार का होता है जैसे की-ज्ञशरीर द्रव्यवीर, अर्थात भव्य शरीर रूप द्रव्य वीर पहला एवं उस से भिन्न दूसरा होता है । उनमें वीर इस पदार्थज्ञ का जो शरीर जीवविप्रयुक्त सिद्ध शिला तलादि में रहा तत् प्रकार का द्रव्य वीर, तथा जो बालक का शरीर होता है उस में वीर ऐसा पदार्थ अद्यापि ज्ञात नहीं होता तथा आयती में अवश्य प्राप्त करेगा उस प्रकार का भाव को लेकर भव्य शरीर द्रव्य वीर कहा जाता है, तथातद्भित्र नामवीर (१) स्थापनावी२ (२) द्र०यवार (3) सने भावी२ (४) wi रे ७१ अ॥R અજીવના અન્વેતા વિનાને વીર એ પ્રમાણે નામ કરે તે નામવીર અર્થાત્ નામમાત્રથી વીર હોય છે, નામ અને નામવાના અભેદપણુથી નામ એજ વીર નામવીર એ પ્રમાણે થાય છે (૧) સ્થાપનાવીર–વીર અર્થાત્ સુભટની સ્થાપના વીર વર્ધમાન સ્વામીએ કરવાથી (૨) ત્રીજા દ્રવ્યવીર બે પ્રકારના છે, આગમથી અને આગમભિન્નથી તેમાં આગમથી થનારા वीर ज्ञाता पाथी अनुपयुत डाय छे. (अनुपयोगो द्रव्य) 0 क्यननी प्रभाताथी तथा આગામભિન્ન ત્રણ પ્રકારના હોય છે, જેમ કે-જ્ઞશરીર દ્રવ્યવીર અર્થાત્ ભવ્ય શરીરરૂપ દ્રવ્ય વીર પહેલો અને તેનાથી ભિન્ન બીજે હોય છે. તેમાં વીર આ પદાર્થના જે શરીર જીવ વિપ્રયુક્ત સિદ્ધશિલાતલાદિમાં રડેલ હોય તે પ્રકારના દ્રવ્યવીર, તથા જે બાળકનું શરીર હોય છે, તેમાં વીર એવો પદાર્થ અદ્યાપિજ્ઞાત નથી થતો તથા ભવિષ્યમાં અવશ્ય
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૨