Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 1097
________________ १०८६ সুসলিম तावदिति पूर्ववत् खल्विति वाक्यालङ्कारे चन्द्रसूर्याः ज्योतिषेन्द्राः ज्योतिषराजाः देवाः एताशान्-पूर्ववर्णितान् कामभोगान् भुनानः प्रत्यनुभवन्तो यथा सुखं स्वेच्छया स्वविमाने विहरन्ति-यथेच्छया विहारं कुर्वन्तीत्यर्थः । इत्येवं सूत्रमुपसंहृत्य अष्टमे सूत्रे पूर्वप्रतिपादितानामष्टाशीति संख्याग्रहाणां नामग्राहमुपदर्शयिष्यतीति । सू० १०७॥ पूर्व अष्टाशीति संख्यकाः ग्रहा प्रतिपादिता सन्ति, सम्प्रति तेषामेव नामग्रहणं करोति मूलम्-तत्थ खलु इमे अट्ठासीतीमहग्गहा पण्णत्ता, तं जहा-इंगालए वियालए लोहितंके सणिच्छरे, आधुणिए, पाहुणिए कणोकणए, कणकणए कविताणए (१०), कणगसंताणे, सोमे, सहिते, अस्सास णो, कजोवए कवरए अयकरए दुंदुभए संखे संखणाभे (२०) संखवण्णाभे कंसे कंसणाभे कंसवण्णाभे, णीले णीलोभासे रूप्पे रूप्पोभासे भासरासी ३० । तिले तिलपुप्फवण्णे दगे दगवपणे काये बंधे इंदग्गी धूमकेतू-हरी पिंगलए ४० । बुधे सुक्के बहस्सइ राहू अगत्थी माणवए कामफासे धुरे पमुहे वियडे ५० । विसंधिकप्पेल्लए पइल्ले जडियालए अरुणे अग्गिल्लए काले महाकाले सोस्थिए सोवथिए वद्धमाणगे ६० । पलंबे णिञ्चलोए णिच्चुज्जोए सयंपभे ओभासे सेयंकरे खेसंकरे अभंकरे पभंकरे अरए ७० । विरए असोगे बीतसोगे य विमले विवत्ते विवत्थे विसाले साले सुबए अणियटी एगजडी ८०। दुजडी करे करिए रायडग्गले पुप्फकेतू भावकेतू संगहणी इंगालए वियालए लोहितके सणिच्छरे चेव । अट्टाणिए पाहुणिए कणकसणामा वि पंचेव ॥१॥ सोमे सहिते अस्सासणे य कज्जोवए य कन्वट्टए । अयज्योतिषेन्द्र ज्योतिष्कराज देव इस प्रकार के पूर्ववर्णित कामभोगों को भोगते हुवे यथासुख अर्थात् सुखपूर्वक अपने अगने विमान में विचरते हैं अर्थात् यथेच्छ-इच्छानुकूल विहार करते हैं। - इस प्रकार पूर्वसूत्र का उपसंहार कर के एकसो आठवें सूत्र में प्रतिपादित अठासी ग्रहों के नाम को कहकर दिखलाते हैं। सू० १०७॥ વર્ણવેલ કામગીને ભોગવીને સુખપૂર્વક પિતા પિતાના વિમાનમાં વિચરે છે. અર્થાત કચ્છ-ઈચ્છા પ્રમાણે વિહાર કરે છે. આ પ્રમાણે પૂર્વસૂત્રને ઉપસંહાર કરીને એકસો આઠમા સૂરમાં પૂર્વે પ્રતિપાદન કરેલ અઠયાશી ગ્રહના નામનું કથન કરે છે. સૂ. ૧૦ના શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2

Loading...

Page Navigation
1 ... 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111