Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 1103
________________ १०९२ सूर्यप्रतिसूत्रे धारेयव्वं णियमा ण य अविणए स दायव्वं ॥५॥ बोरवरस्स भगवओ जरमरणकिलेसदोसरहियस्स । वंदामि विणय पणतो सोक्खुप्पाए सया पाए ॥६॥सू० १०९॥ छाया-इत्येषा प्रकटार्थ अभव्यजनहृदयदुर्लभेयं खलु । उत्कीर्त्तिता भगवती ज्यौतिषराजस्य प्रज्ञप्तिः ॥१॥ एषा गृहीतापि सतीस्तब्धाय गौरवितमानि प्रत्यनीकाय। अबहुश्रुताय न देया तद्विपरीताय भवेत् देया ॥२॥ श्रद्धाधृति उत्थानोत्साह कर्मबलबीर्यपुरुषकारैः। यः शिक्षितोऽपि सन् अभाजने परिकथयेत् ॥३॥ सप्रवचनकुलगणसंघबाह्यो ज्ञानविनय परिहीनः । अर्हत् स्थविरगणधरमर्यादा किल भवति व्यतिक्रान्तः॥४॥ तस्मात् धृत्युत्थानोत्साह कर्मबलवीर्यशिक्षितं ज्ञानं । धर्तव्यं नियमात न च अविनीतेषु दातव्यं ॥५॥ बीरवरस्य भगवतो जरामरणक्लेशदोषरहितस्य । वन्दे विनयप्रणतः सौख्योत्पादकान् सदा पादान् ॥६॥ टीका-फलश्रुति स्वरूपं सकलशास्त्रोपसंहारात्मकं सूत्रमिदं गाथा षट्केनाह 'इति एस पाहुडत्था अभवजणहिययदुल्लहाइणमो । उकित्तिता भगवया जोतिसरायस्स पण्णत्ती ॥१॥' इत्येषा प्रकटार्था अभव्यजनहृदयदुर्लभेयं खलु । उत्कीर्तिता भगवती ज्यौतिषराजस्य प्रज्ञप्तिः ॥१॥ इति-एवं-पूर्वोदितेन प्रकारेण अनन्तरमुद्दिष्टस्वरूपा प्रकटार्था-जिनवचनतत्ववेदिनामुत्तानार्थ, इयं चेत्थं प्रकटार्थापि सती अभव्यजनानां हृदयेन -पारमार्थिकाभिप्रायेण दुर्लभा-दुःखेन लब्धुं शक्या, भावार्थमधिकृत्य अभव्यजनानां टीकार्थ-सूत्र की फल श्रुतिरूप संपूर्ण शास्त्र के उपसंहार रूप से यह अंतिम सूत्र छ गाथा द्वारा कहा गया है । (इति एस पाहुडत्था) इत्यादि यह पूर्व कथित प्रकार से प्रकृतार्थ अर्थात् जिनवचनतत्व को जानने वालों के अभ्युदय के लिये, इस प्रकार से यह प्रकटार्थ होने पर भी अभव्य जनों को हृदय से अर्थात् वास्तविकता से दुर्लभ अर्थात् दुःख पाप्य इस प्रकार के धारण कर अभव्यजन को दुर्लभ ऐसा कहा है। ટીકાર્ય :-સૂત્રની ફલશ્રુતિરૂપ સમગ્ર શાસ્ત્રના ઉપસંહાર રૂપથી આ છેલ્લું સૂત્ર છ भाया ६॥ युं छे. (इति एस पाहुडत्था) याहि २पूर्व प्रथित प्राथी प्रकृतार्थ અર્થાત જીનવચન તત્વને જાણનારાઓના અસ્પૃદય માટે આ પ્રમાણે પ્રકટાર્થ હોવા છતાં પણ અભવ્યજનોને હૃદયથી એટલે કે વાસ્તવિકપણથી દુર્લભ અર્થાત્ દુઃખ પ્રાપ્ય આ श्रीसुर्यप्रतिसूत्र : २

Loading...

Page Navigation
1 ... 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111