Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 1099
________________ १०८८ सूर्यप्रशप्तिमः संग्रहणोऽङ्गारको विकालको लोहित्यकः शनैश्चरश्चैव । आधुनिकः प्राधुणिकः कनकसमाना अपि पञ्चैव ॥१॥ सोमः सहितः आश्वासनश्च कार्योपगश्च कबेटकः।। अजकरको दुन्दुभकः शंङ्घनाभोऽपि त्रीण्येव ॥२॥ त्रीण्येव कंसनाभो नीलो रूप्पी च भवन्ति चत्वारि । भासस्तिलः पुष्पकणोदकवर्णः कालोबन्धश्च ॥३॥ ईन्द्राग्निधूमकेतुः हरिः पिङ्गलोबुधश्च शुक्रश्च । बृरस्पती राहु अगस्तिर्माणवकः कलस्पर्शश्च ॥४॥ धुरः प्रमुखो विकटो विसन्धि कल्पस्तथा प्रकल्पश्च । जटालश्च अरुणोऽग्निः कालो महाकालः ॥५॥ स्वस्तिकः सौवस्तिकी वर्द्धमानकस्तथा प्रलम्बश्च । नित्यालोको निश्चलः स्वयंप्रभश्चैव अवभासः॥६॥ श्रेयस्करं क्षेमकरः आभंकरः प्रभंकरश्च बोधव्यः। अरजा विरजा च तथा अशोकस्तथा बीतशोकश्च ।।७।। विमलो विततो विवस्त्रो विशालस्तथा शालः सुव्रतश्चैव । अनिवृत्तिरेक जटी च भवति द्विजटी च बोधव्यः ॥८॥ करः करिको राजोऽर्गलो बोद्धव्यः पुष्पभाव केतुश्च । अष्टाशीति ग्रहाः खलु नेतव्याः आनुपूर्वेण ॥९॥ इति ॥१०८ सूत्र॥ टीका-पूर्वप्रतिपादितामष्टाशीति ग्रहाणां केवलं नामान्येवात्र प्रतिपादितानि वर्तन्ते'तत्थ खलु इमे अट्टासीति महग्गहा पण्णता' तत्र खलु इमे अष्टाशीतिर्महाग्रहाः प्रज्ञप्ताः ॥ तत्र-ग्रहनाम जिज्ञासायां खल्विति वाक्यालङ्कारे इमे-चक्ष्यमाणस्वरूपाः अष्टाशीति संख्यकाः प्रथम पूर्व में अठासी ग्रहों का प्रतिपादन किया है, अब उनके नाम निर्देश पूर्वक कथन करते हैं वीकार्थ-पूर्व में प्रतिपादित अठासी ग्रहों के केवल नाम मात्र यहां पर प्रतिपादित किये गये हैं-(तत्थ खलु इमे अट्ठासीति महग्गहा पण्णत्ता) ग्रहों के नाम की जिज्ञासा में ये वक्ष्यमाण अठासी संख्यात्मक महाग्रह अर्थात् चर्म चक्षवालों से उपलभ्यमान मुख्यग्रह, गमनशील तेजस्वी पदार्थ अर्थात् પહેલાં અયાશી ગ્રહોનું પ્રતિપાદન કર્યું છે. હવે તેમના નામ નિદેશ પૂર્વક કથન કરવામાં આવે છે. ટકાર્થ–પહેલાં પ્રતિપાદન કરેલ અઠયાશી ગ્રહોના કેવળ નામમાત્રનું અહીં પ્રતિપાદન १२० छ.-(तत्थ खलु इमे अट्ठासीति महगहा पण्णत्ता) अडाना नामानी शासमा આ વક્યમાણ અઠયાશી સંખ્યાના મહાગ્રહ અર્થાત્ ચમ ચક્ષુવાળાઓથી પ્રાપ્ત થતા મુખ્ય શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨

Loading...

Page Navigation
1 ... 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111