Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 1098
________________ सूर्यशतिप्रकाशिका टीका सू० १०८ विंशतितमः प्राभृतम् १०८७ बरए अयकरए दुंदुभए संखसणामा वि तिष्णेव ॥२॥ तिष्णेव कंसणामा णीले रुप्पीय हुंति चत्तारि० । भास तिल पुष्कवण्णे दगवण्णे कालबंधे य ॥ ३ ॥ इंदग्गी घूमकेतू हरिपिंगलए बुधे य सुक्के य । बह स्सइ राहू अगत्थी माणवए कामफासे य ॥ ४ ॥ धुरए पमुहे विडे विसंधिक तहा पयल्ले य, जडियालएव अरुणे अग्गिकाले महाकाले ||५|| सोत्थिय सोवस्थिय वद्धमाणगे तथा पलंबेय । णिच्चालोए णिच्चुजोए सयंपभे चैव ओभासे ॥६। सेयंकरे खेमंकरे आभंकरे पभंकरे बोद्धव्वे | अरविर य तहा असोग तह बीतसोगे य ॥७ विमले वितते विरथे विसाले तह साल सुबते चैव । अणियट्टी एगजडी य होइ विजडी य बोद्धव्त्रो ॥८। करे करिए रायऽग्गले बोद्धब्वे पुष्कभाव केतु य । अट्ठासोती गहा खलु णेयव्त्रा आणुपुवीए ॥सू० १०८ ॥ छाया - तत्र खलु इमे अष्टाशीतिर्महाग्रहाः प्रज्ञप्ताः, तद्यथा - अङ्गारक : (१) विकलक : (२) लोहित्यः (३) शनैश्वरः (४) आधुनिकः (५) प्राधुणिकः (६) कणः (७) कणक: (८) कण्कणकः ( ९ ) कणवितानक: (१०) कणसन्तानकः (११) सोमः ( १२ ) सहितः (१३) आश्वासनः (१४) कायोवग: (१५) कटक: (१६) अजकरकः ( १७ ) दुन्दुभकः (१८) शंखः (१९) शङ्खनाभः (२०) शङ्खवर्णाभः (२१) कंसः (२२) कंसनाम: (२३) सवर्णाभः (२४) नीलः (२५) नलावभासः (२६) रूपी (२७) रूप्पभासः (२८) महम (२९) भस्मराशिः (३०) तिल: (३१) तिल पुष्पवर्णकः (३२) दकः (३३) दकवर्णः (३४) कायः (३५) वन्ध्यः (३६) इन्द्राग्निः (३७) धूमकेतुः (३८) हरि: ( ३९ ) पिंगल: (४०) बुधः (४१) शुक्रः (४२) बृहस्पतिः (४३) राहु: (४४) अगस्तिः (४५) माणवकः (४६) कमस्पर्शः (४७) घुर : (४८) प्रमुख : (४९) विकटः (५०) विसन्धिकल्पः (५१) प्रकल्पः (५२) जटालः (५३) अरुण: (५४) अग्नि: (५५) काल: (५६) महाकालः (५७) स्वस्तिकः (५८) सौवस्तिकः (५९) वर्द्धमानकः (६०) प्रलम्बः (६१) नित्यालोकः (६२) नित्यद्योतः (६३) स्वयंप्रभः (६४) अवभासः (६५) श्रेयस्करः (६६) क्षेमकर : (६७) आभंकर : (६८) प्रभंकर : (६९) अरजा ( ७० ) विरजा (७१) अशोकः ( ७२ ) वीतशोकः (७३) विवर्त्तः (७४) विवस्त्रः (७५) विशाल: (७६) शाल : (७७) सुव्रत: (७८ ) अनिवृत्ति (७९) एक जटी (८०) द्विजटी (८१) कटः (८२) कटिकः (८३) राजः (८४) अर्गल : (८५) पुष्पः (८६) भावः (८७) केतुः (८८) | શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨

Loading...

Page Navigation
1 ... 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111