Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 1093
________________ १०८२ सूर्यप्रज्ञप्तिसूत्रे कर्म्म विषयबुद्धया आप्ते- प्राप्ते अतीव सुष्ठु परिकम्मिते इति भावार्थ:, गण्डोपधानके यत्र तत्तथा तत्र ओयवियं सुपरिकम्मितं क्षौमिकं दुकूलं - कार्पासिकं वस्त्र, अतसीमयं वा वस्त्रं तस्य युगलरूपो यः पट्टशारकः स प्रतिच्छादकं - प्रतिच्छादनंआच्छादनं यस्य तत्तथा तत्र रक्तांशुकेन मशकगृहाभिधानेन वस्त्रविशेषेण संवृते - समन्ततः आवृते, तथा च आजिनकं - चर्मनिर्मितो वस्त्रविशेषःः स च स्वभावादति कोमलो भवति रूतं च-कार्पासपक्ष्म बूरो- वनस्पति विशेषः नवनीतं च स्लक्ष्णं तूलश्च - अर्कतूलः इति द्वन्द्वः, अतएवैतेषामेव स्पर्शो यस्य तत्तथा तस्मिन् सुगन्धवरकुसुमचूर्णशयनोपचारकलितःसुगन्धीनि यानि वरकुसुमानि ये च सुगन्धयश्चूर्णः पट्टवासादयो ये च एतद् व्यतिरिक्तास्तथाविधाः शयनोपचारास्तैः कलिते, तथा तादृशया वक्तुमशक्यस्वरूपतया पुण्यवतां योग्यया श्रृंगारागारचारुवेषया- श्रृंगारः - श्रृंगाररसपोषकः आकारः - सन्निवेशविशेषो यस्य स श्रृंगाराकारः, इत्थं भूतश्वारू:- शोभनो वेषो यस्याः सा तथाभृता तथा संगतहसित भणितचेष्टितसंलापविलासतया - संगतं - मैत्रीगतं गमनं सविलासं चङ्कमणमित्यर्थः हसितं - व्युत्पत्ति होती है, विशिष्ट कर्म विषयक बुद्धि से प्राप्त एवं अत्यंत सम्यक् प्रकार से किये हुवे ऐसा अर्थ समझ लेवें । ओयविय अर्थात् सुपरिकर्मित क्षौमिक - रेशमी तथा कार्पास वस्त्र या अतसी का वस्त्र उस के आच्छादन से आच्छादित तथा रक्त अंशुक रूप वस्त्र विशेष से चारों ओर से आवृत्त तथा आजिनक अर्थात् चर्म निर्मित वस्त्र विशेष स्वभाव से ही अति कोमल होता है, तथा रुत माने कार्पास बुर वनस्पतिविशेष तथा नवनीत अर्कतूल उनका स्पर्श जैसा कोमल तथा पूष्प चूर्ण के शयन जैसे शयन में सुगंध वाले जो जो (उत्तम कुसुम पुष्प विशेष का चूर्ण शयनोपचारवाले कलित तथा कहने में अशक्य ऐसे पुण्यवानों के योग्य तथा श्रृंगार के समान आकारसन्निवेशविशेष जिस का हो ऐसा सुंदर शय्या में संगत- मैत्री युक्त जो गमन अर्थात् सविलास चंक्रमण एवं हसित अर्थात् आनंद' युक्त बोलवाले हास्य આ પ્રમાણેના પાઠ આવે છે. અહીં આ પ્રમાણે વ્યુત્પત્તિ થાય છે. વિશેષ પ્રકારની ક विषय बुद्धिधी प्राप्त तथा अत्यंत सभ्य रीते अरे ते अर्थ समवा. (ओयविय) એટલે કે સુપરિકમિ ત ક્ષોમિક-રેશમી તથા દુફૂલ કપાસના વસ્ત્ર અથવા અતસીનુ વજ્ર વિશેષથી ચારે તરફ વીટાવેલ તથા આજીનક અર્થાત્ ચ વિશેષનુ વસ્ર તે સ્વભાવથીજ અત્યંત કામળ હોય છે. તથા રૂત એટલે કપાસ છુ-વનસ્પતિ વિશેષ તથા નવનીત, અર્ક તૂલ તેને જે સ્પર્શી તેના જેવા તથા પુષ્પના ચૂણુંની શય્યા જેવા શયનમાં સુગ ંધવાળા જે ઉત્તમ પુષ્પાના ચૂર્ણયુક્ત શયનેાપચારથી કલિત-યુક્ત તથા કહેવામાં એવા પુણ્યનાનાને યાગ્ય શ્રૃંગાર સમાન આકાર નિવેશ વિશેષ જેના હાય એવા પ્રકારની સુ ંદર શય્યામાં સંગત–મૈત્રિયુક્ત જે ગમન અર્થાત્ વિલાસપૂર્વક ચક્રમણ અને હસિત અર્થાત્ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨

Loading...

Page Navigation
1 ... 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111