Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यवप्तिप्रकाशिका टीका २० १०७ विंशतितम प्राभृतम्
१०८३ सप्रमोद कपोलसूचितं हसनं, भणितं-मन्मथोद्दीपिका विचित्रा भणितिः चेष्टितं-सकाममनप्रत्यगावयवप्रदर्शनपुरस्सरं प्रियस्य पुरतोऽवस्थानं संल्लापः-प्रियेण सह सप्रमोदं सकामं परस्परं सङ्कथा एतेषु विलासेन-शुभशीलयायो निपुणः-सूक्ष्मबुद्धिगम्योऽत्यन्तकामविषयपरमनैपुण्योपेतः-युक्तः-देशकालोपपन्नः उपचारस्तत् कुशलया अनुरक्तया कदाचिदपि अविरक्तया मनोऽनुकूलया भार्यया सह एकान्तेन रतिप्रसक्तो-रमणप्रसक्ताऽन्यत्र कुत्रापि मनोऽकुर्वन् , अन्यत्र मनः करणेहि न यथावस्थितमिष्टभार्यागतं कामसुखमनुभवति, इष्टान् शब्दस्पर्शरसरूपगन्धरूपान् पश्चविधान् मानुषान्-मनुष्यभवसम्बन्धिनः कामभोगान् प्रत्यनुभवन्-प्रतिशब्द आभिमुख्ये संवेदयमानो विहरेत्-अवतिष्ठेत् ॥
अथ पुनगौतमस्य प्रश्नान्तरं-'ता से णं पुरिसे विउसमणकालसमयसि केरिसए सातासोक्खं पच्चणुब्भवमाणे विहरति ?' तावत् स खलु पुरुषोऽपि समयकालसमये सातसौख्यं प्रत्यनुभवन् विहरति ?-अत्र तावच्छब्दः क्रमार्थः, तावत्-आस्तामन्यदग्रेतनं वक्तव्यमिदं एवं भणित अर्थात् कामोद्दीपक विचित्र वाक्पटुता एवं चेष्टित अर्थात् सकाम अंग प्रत्यंग अवयव प्रदर्शन पूर्वक प्रिय के सन्मुख अवस्थान तथा संलाप-माने प्रिय के साथ आनंद पूर्वक सकाम परस्पर का मिलन इस प्रकार के विलास से युक्त तथा देशकालानुकूल जो उपचार उस में कुशल ऐसी तथा अनुरक्त ऐसी कदापि अविरक्त न हो ऐसी पत्नी के साथ एकान्त में जो रमण में रक्त अन्यत्र मन को न करता हुवा कारण की अन्यत्र मन करने से यथावस्थित भार्यागत कामसुख का अनुभव नहीं होता है। इष्ट शब्द स्पर्श रस, रूप एवं गन्ध रूप पांच प्रकार के मनुष्य भव संबंधी कामभोगों का उपभोग कर विचरता है। पुनः श्रीगौतमस्वामी पूछते हैं-(ता से णं पुरिसे विउसमण कालसमयंसि केरिसए सातासोक्ख पच्चणुभवमाणे विहरति) श्रीगौतमस्वामी कहते हैं-आगे का वक्तव्य बस है अपितु आप यह कहिये की वह આનંદયુક્ત બલવાળા હાસ્ય અને ભણિત અર્થાત્ કામોદ્દીપક વિચિત્ર વાકપટુતા અને ચેષ્ટિત અર્થાત્ સકામ અંગ પ્રત્યંગ અવયના પ્રદર્શન પૂર્વક પ્રિયની સન્મુખ આવવું. તથા સંતાપ એટલેકે પ્રિયની સાથે આનંદ પૂર્વક સકામ પરસ્પરનું મિલન આવા પ્રકારના વિલાસથી યુક્ત તથા દેશકાળાનુકૂળ જે ઉપચાર તેમાં કુશળ એવી તથા અનુરક્ત એવી કોઈ પણ સમયે અવિરક્ત ન હોય તેવી પત્નીની સાથે એકાન્તમાં જે રમણમાં રક્ત અન્યત્ર મન ન કરતે કારણકે અન્યત્ર મન કરવાથી ખરેખરૂં ભાયગત કામ સુખનો અનુભવ થત નથી ઈષ્ટ શબ્દ સ્પર્શ રસ, રૂપ, અને ગંધ રૂપ પાંચ પ્રકારના મનુષ્ય ભવસંબંધી કામ ભેગનો ઉપભેગ કરીને વિચરે છે.
शथी श्रीगीतभाभी पूछे छे.-(ता सेणं पुरिसे विउसमणकालसमयं सि केरिसए सातासोक्ख पच्चणुभवमाणे विहरति) श्रीगोतमस्वामी ४ छे. मानु थन पर्या छे.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૨