Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 1092
________________ सूर्यप्तिप्रकाशिका टीका सू० १०७ विंशतितमप्राभृतम् १०८१ आईणगरूतबूरणवणीततूलफासे सुगंधवरकुसुमचुण्णसयणोक्यारकलिते ताए तारिसाए भारियाए सद्धि सिंगारागारचारूवेसाए संगतहसितभणितचिट्ठितिसंलावविलासणिउणजुत्तोवयारकुसलाए अणुरत्ता विरत्ताए मणाणुकूलाए एगंतरतिपसत्ते अण्णत्थ कच्छइमणं अकुत्रमाणे इट्टे सद्दफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोगे पञ्चणुब्भवमाणे विहरिज्जा' तस्मिन् तादृशे गृहे शयनीये उभयतः उन्नते मध्येन नतगम्भीरे सालिङ्गनवृत्ते प्रणतगण्डबिम्बोष्ठे सुरम्ये गंगापुलिनवालुकोदालशालिसदृशे सुविरहरतोत्ताने ओयविय क्षौमद्कूलपट्टपरिच्छादिते रक्तांशुकसंवृते सुरम्ये आजिनगरुतोर्णवणिततूलस्पर्शे सुगन्धवरकुसुमचूर्णशयनोपकल्पिते तथा तादृशया भार्यया सार्द्ध शृंगाराकारः चारूवेषया संगतहसितभणितचेष्टितसंलापविलासयुक्ततया रतिकुशलया अनुरक्तविरक्ततया मनोऽकूलतया एकान्तरितप्रशक्ते, अन्यत्र कुत्रापि मनोऽकूर्वन् ईष्टशब्दस्पर्शरसरूपगन्धान् पञ्चविधान् मानुषान् कामभोगान् प्रत्यनुभवन् विहरेत् ॥-तस्मिन् तादृशे रमणीये शयनागारे शयनार्थ शय्या कीदृशी! इत्याह-उभयतः-उभयोः पार्श्वयोरुन्नते, मध्येनमध्यभागे नतगम्भीरे सहालिङ्गनवा शरीरप्रमाणेनोपधानेन वर्त्तते यत् तत् तथा, उभयोः प्रदेशयो-शिरोऽन्तपादान्तलक्षणयो बिंबोयणे-उपधानके यत्र तत्तथा, अत्र क्वचित् 'पण्णत्तगंडबिंबोयणे' इति पाठोऽस्ति तत्रैवं व्युत्पत्तिज़ैया-प्रज्ञया-विशिष्ट संखुडे सुरंमे आईणग रूतबूरणवणीततुलफासे सुगंधवरकुसुमचुण्णसघणोक्यारकलिते ताए तारिसाए भारियाए सद्धिं सिंगारागारचारुवेसाए संगतहसितभणितचिहितसंलावविलासणिउणजुत्तोवयारकुसलाए अणुरत्ता विरत्ताए मणाणुकूलाए एगंतरतिपसत्ते अण्णस्थ कच्छइमणं अकुव्वमाणे इट्टसहफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोगे पच्चणुभवमाणे विहरिजा) उस प्रकार के रमणीय शयन गृह में शय्या किस प्रकार की होती है, सो कहते हैं-दोनों पार्श्व भाग में उन्नत तथा मध्य में नत होने से गंभीर तथा सहालिंगनवृत्ति से शरीर प्रमाण के उपधान-आस्तरण विशेष से युक्त एवं शिरान्त भाग में एवं पादान्त भाग में उपधान युक्त यहां पर क्वचित (पण्णत्त गंडबिंबोयणे) इस प्रकार का पाठ आता है, वहां पर इस प्रकार की सुर मे आईणग रुतबूरणवणीततूलफासे सुगधवरकुसुमचुण्णसयणोपयारकलिते ताए तारिसाए भारियाए सद्धि सिंगारागारचारुवेसाए संगतहसितभणितचिद्वितसं लावविलासणिउणजुत्तो वयारकुसलाए अणुरत्ताविरत्ताए मणाणुकूलाए एगतरतिपसत्ते अण्णस्थ कच्छइ मण अकुब्ब. माणे इट्ट सद्दफरिसरूवरसगधे पंचविहे माणुस्सए काममोर पच्चणुठभवमाणे विहरिज्जा) એ રીતના રમણીય શયનગૃહમાં શય્યા કેવા પ્રકારની હોય છે? તે કહે છે. બન્ને પાર્શ્વ ભાગમાં ઉનત તથા મધ્યમાં નત હોવાથી ગંભીર તથા સહાલિંગન વૃત્તિથી शरी२ प्रमाणुना धान २मास्त२५ (पशेषयी युत मी वायत् (पण्णत्त गंडविबोयणे) શ્રી સુર્યપ્રજ્ઞતિ સૂત્રઃ ૨

Loading...

Page Navigation
1 ... 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111