Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 1091
________________ १०८० __ सूर्यप्राप्तिसूत्रे कृते, तथा विचित्रेण-विविधचित्रयुक्तेनोल्लोचेन-चन्द्रोदयेन चिल्लियं-चित्रितं-दीप्यमानं गृहमध्यभागे उपरितनं तलं यस्य तत तथा भूते तस्मिन् गृहे तथा च बहुसम:-प्रभूतसमः-सुविभक्तः-सुविच्छित्तिको भूमिभागो यत्र तस्मिन् तथा च मणिरत्नप्रणाशिता शेषान्धकारे, तथा कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपस्य यो गन्धो मघमघायमानः उद्धृतःइतस्ततो विप्रमृतस्तेनाभिराम-रमणीयं यत्र तस्मिन् अत्र कुन्दुरुष्क-सिल्हकं, तथा शोभनो यो गन्धस्तेन कृत्वा वरगन्धिकं-वरो गन्धो वरगन्धः सोऽस्यास्तीति वरगन्धिकं-(अतोऽनेकस्वरात्) इति इकक प्रत्ययः । तस्मिन्, अतएव गन्धवत्तिभूते तस्मिन् तादृशे शयनीयेवासगृहे-(अथ शय्यां वर्णयति) 'तंसि तारिसगंसि सयणिज्जसि दुहओ उण्णए मज्झे णत. गंभीरे सालिंगणवट्टिए पण्णत्तं गंडबिंबोयणे सुरंमे गंगापुलिणवालुयाउद्दालसालिसए सुविरइयरयत्ताणे ओयवियखोमिय खोमदुगूलपट्टपडिच्छायणे रत्तंसुयसंवुडे सुरंमे के चित्र युक्त उल्लोच माने चंदरवा से चित्रित होने से देदीप्यमान एवं गृह के मध्य भाग में इस प्रकार के तथा बहुसम अतीव सम एवं सुविभक्त सुतरां विच्छित्ति कृत है भूमि भाग जिसका ऐसा तथा मणिरत्नादि के प्रकाश से नष्ट हवा है अन्धकार जिस का ऐसा तथा कालागुरुकुंदुरुष्क तुरुष्क का जो मध मधायमान गन्ध की जो इधर उधर विस्तृत होने से सुगंध युक्त अत्यंत रमणीय ऐसे यहां पर कुंदुरुष्क माने सिल्हक देशोद्भव गन्ध द्रव्य विशेष का जो गन्ध उस से उत्कृष्ट गन्ध युक्त (यहां पर वरगंधित शब्द में अतोऽनेक स्वरात् ) इस से इक प्रत्यय हुवा है । अतएव गन्धवर्तिभूत इस प्रकार के शयनीय गृह में (तंसि तारिसगंसि सयणिज्जसि दुहओ उण्णए मज्झे णतगंभीरे सलिंगणवहिए पपणतं गंडबिंबोयणे सुरंमे गंगापुलिणवालुयाउद्दालसालि सए सुविरइयरयत्ताणे ओयवियखोमियखोमदुगूलपट्टपरिच्छायणे रत्तंसुय પત એટલેકે ચૂનાથી ધોળેલ અને ધૃષ્ટ એટલે પત્થરથી ઘસીને એકદમ લીસુ કરેલ અનેક પ્રકારના ચિત્રવાળા ઉલેચ એટલેકે–ચંદરવાથી ચિન્નેલ હોવાથી દેદીપ્યમાન તથા ઘરની મધ્યભાગમાં બહુસમ અત્યંત સરખા અને સુવિભક્ત સમ્યક વિભાગ કરેલ ભૂમિભાગ જેનો હોય એવા તથા મણિરત્નાદિના પ્રકાશથી નાશ પામેલ છે. અંધકાર જેને એવું તથા કાલાગુરૂ કુંટુરૂષ, તુરૂષ્કના મધમઘાટવાળે ગન્ધની જે આમતેમ વિસ્તૃત થવાથી સુગંધદાર અને અત્યંત રમણીય એવા અહીં કુંટુરૂષ્ણ એટલેકે સિહ, દેશમાં ઉત્પન્ન થયેલ ગન્ધ દ્રવ્ય વિશેષને જે ગંધ તેનાથી શ્રેષ્ઠ ગંધયુક્ત (माही १२ धित मां अतोऽनेकस्वरात्) मानाथी ७६ प्रत्यय थये। छ, तेथी - तित ॥ १२॥ शयनीय खमा (तसि तारिसगसि सयणिज्जसि दुहओ उत्तए मज्जे णतगभीरे सालिंगणवट्टिए पण्णत्तं गडबिंबोयणे सुर मे गंगापुलिनवालुयाउदाल सालिसए सुविरइयरयत्ताणे ओयवियम्वोमियखोमदुगुलपट्टपडिच्छायणे रत्तंसुयसंवुडे શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૨

Loading...

Page Navigation
1 ... 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111