Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 1088
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० १०७ विशतितम प्राभृतम् १०७७ पक्वं न सुपक्वं भवति अर्थात् केवलं वह्नौ निक्षिप्तं द्रव्यं न तथा सुपक्वं भवति तस्य दग्धादि भयोत्पत्तेस्तेनेदं विशेषणं प्रयुक्तं, वहिजलाभ्यां स्थालीपाके यद् पक्वं तत् सुपक्वं भवति अतएव शुद्धं-भक्तदोषविवर्जितं, स्थालीपाक्वं तत् शुद्धं च स्थालीपाकशुद्धं शाल्यौदनमित्यर्थः, तथा च अष्टादशव्यञ्जनाकुलं-अष्टादशभेदकैय॑ञ्जनैः शाकादिभिः परिपूर्ण, अथवा लोकप्रतीतैरष्टादशभियंचनैः-शालनकतक्रादिभिराकुलं यदोदनं तत् अष्टादशव्यञ्जनाकुलं । अथवा अष्टादशभेदं च तत् व्यञ्जनाकुलं च अष्टादशव्यञ्जनाकुलं, शाकपार्थिवादि दर्शनाद भेदशब्दलोपः। ग्रन्थान्तरे अष्टादशभेदाश्चेमे-'सूओ (१) यणो (२) जवणं (३) तिण्णिय मंसाइ (६) गोरसो (७) जूसो (८) ॥ भक्खा (९) गुललावणिया (१०) मूलफला (११) हरियगं (१२) डागो (१३) होइसालूय तहा (१४) पाणं (१५) पाणीय शुद्ध कहा जाता है अन्यत्र पक्व सुपक्व नहीं होता अर्थात् केवल अग्नि में डाला हुवा पदार्थ ऐसा सुपक्व नहीं होता, कारण उससे जल जाने का भय रहता हैं, अतः यह विशेषण दिया है, अग्नि एवं जलसे स्थाली पाक से जो पका हुवा होता है, वह सुतरां सम्यक प्रकार से पक्व होता है। अतएव शुद्ध माने स्थाली पक्व होने से शुद्ध शाल्योदन समझना चाहिये । तथा अठारह प्रकार के शाकादि से पूर्ण अथवा लोक प्रसिद्ध अठारह प्रकारके व्यंजन-अर्थात् शालनक तक्र आदि से युक्त जो भात वह अष्टादशव्यंजन कहा जाता है । अथवा अठारह प्रकार के भेद वाला जो व्यंजन से व्याप्त हो वह अष्टादश व्यंजनाकूल कहा जाता है इस प्रकार शाकपार्थिवादि से भेद शब्द का लोप हो जाता है, ग्रान्थान्तर में अठारह भेद इस प्रकार कहे हैं(सूओ (१) यणो (२) जवणं (३) त्तिणियमसाइ (६) गोरसो (७) जूसो (८) भक्खा (९) गुललावणिया (१०) मूलफला (११) हरियगं (१२) डागो (१) છે. આ પ્રમાણેને સ્થાલી પાક શુદ્ધ કહેવાય છે. અન્યત્ર પકવ સુપકવ થતું નથી અર્થાત્ કેવળ અગ્નિમાં નાખેલ પદાર્થ સુપકવ થતો નથી. કારણ કે તેનાથી દાજી જવાને ભય રહે છે. તેથી આ વિશેષણ કહેલ છે. અગ્નિ અને પાણીની સાથે સ્થાલી પાકથી જે પકાવેલ હોય તે સુતરાં સારી રીતે પકવ થાય છે. તેથીજ શુદ્ધ એટલેકે સ્થાલી પકવ હોવાથી શુદ્ધ શાદન સમજવું જોઈએ. તથા અઢાર પ્રકારના શાકાદિથી પૂર્ણ અથવા લેકપ્રસિદ્ધ અઢાર પ્રકારના વ્યંજન અર્થાત્ શાલનક, તક વિગેરેની સાથે જે ભાત તે અઢાર પ્રકારના વ્યાજન કહેવાય છે. અથવા અઢાર પ્રકારના ભેદવાળા જે વ્યંજન તેનાથી યુકત હોય તે અષ્ટાદશ વ્યંજનાકુલ કહેવાય છે. આ પ્રમાણે શાક પાર્થિવાદિથી ભેદ શબ્દને सो५ 25 जय . अन्यातरभा मा२ मे 20 प्रमाणे हा छ.-(सूओ) (१) यणो (२) जवण्ण (३) तिन्नि मसाई (६) गोरसो (७) जूसो (८) भक्खा (९) गुललावणिया (१०) मूलफला (११) हरियग (१२) डागो (१३) होइ सालूयतहा (१४) पाण (१५) पाणीय શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2

Loading...

Page Navigation
1 ... 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111