Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 1087
________________ सूर्यप्रशतिसूत्रे १०७६ " .9 लब्धार्थः कृतकार्यः अनघसमग्रः पुनरपि जिनगृहं शीघ्रमागतः स्नातः कृत बलिकर्माकृत कौतुकमङ्गलप्रायश्चित्तः शुद्धात्मा वेष्याणि मङ्गलानि वस्त्राणि प्रवराणि परिहितः अल्पमहafभरणालंकृतशरीरः मनोज्ञं स्थालीपाकशुद्धं अष्टादशव्यञ्जनाकुलं भोजनं भुक्तः सन् 1तावदिति पूर्ववत् स इत्यनेन कश्चिदनिर्दिष्टस्वरूपः पुरुषविशेषः स च कश्चिदज्ञातनामा पुरुषो यथा प्रथम यौवनोद्गमे यद् बलं शरीरः प्राणस्तेन समर्थः स प्रथमयौवनोत्थानबलसमर्थः, तथाच प्रथमयौवनोत्थानबलसमर्थतया स्वकीयया भार्यया सह संवृतः कीदृश्या भार्ययेति कथ्यते - अचिरवृत्तविवाह : - सम्प्रत्येव कृतविवाहकार्यः सन् अथाचार्य कीदृशः पुरुष इति -अर्थार्थी- धनेच्छावान् तेन अर्थगवेषणया - अर्थान्वेषणनिमित्तं षोडशवर्षाणि यावत् विप्रोषितः - देशान्तरे प्रवासं कृतवान् ततश्च षोडशवर्षं यावत् प्रवासानन्तरं स च पुरुषो लब्धार्थः - प्रभूतधनयुक्तः - प्रभूतविढपितार्थः कृतकार्यः - कृतकृत्यः - निष्ठिताखिलप्रयोजनः अनघसमग्रः - अनघ - अक्षतं पुनरपान्तराले न केनापि चौरादिना विलुप्तं चोरितं वा समग्र द्रव्यभाण्डोपकरणादि यस्य स अनघ समग्रस्तथाभूतः सन् स एव पुरुषः पुनरपि निजकraati गृहं शीघ्रमागतः - स्वकीयं गृहं परावृत्य ततश्च स्नातः - कृतस्नानक्रियः, कृतबलिकर्मा तथा च कृतकौतुकमंगलप्रायश्चित्तः शुद्धात्मा सन् वेष्याणि-वेषोचितानि प्रवराणि - महार्हाणि वस्त्राणि परिहितः - निवसितः अल्पमहर्घाभरणालंकृतशरीरः - अल्पैः स्तोकैमहामहाहै:- महामूल्यैराभरणैरलंकृतशरीरो यस्य स अल्पमहर्घाभरणालङ्कृतशरीरो मनोज्ञ-मनोऽनुकूलं - शाल्यौदनादिस्थाली - पिढरी, तस्या पाको यस्य तत् तथा स्थालीपाकशुद्धं अन्यत्रहि पूर्व में ही हुवा हो तथा उसका पति धनार्थी होने से धन प्राप्ति के लिये सोलह वर्ष पर्यन्त देशान्तर में प्रवास करके वह पुरुष पुष्कल धन प्राप्त करके कृतकृत्य होकर अनघसमग्र अर्थात् अक्षत माने मार्ग में चौरादि द्वारा चुराया न हो वह अनघसमग्र कहा जाता है ऐसा वह पुरुष अपना स्वकीय गृह में आकर स्नान करके बलिकर्म करके कौतुक शांति के लिये प्रायश्चित्त करके शुद्ध होकर, वेष्य अर्थात् वेषके योग्य बहुमूल्य वस्त्रों को धारण करके एवं अल्प एवं बहु मूल्य आभूषणों से शरीर को अलंकृत्त करके तथा मनोज्ञमनको अनुकूल हो इस प्रकारका शाल्यौदनको स्थाली कहते हैं उसका जो पाक वह शाल्यौदन स्थाली पाक कहा जाता है इस प्रकार का स्थालीपाक તેના પતિ ધનાથી હેાવાથી ધન પ્રાપ્ત કરીને કૃતકૃત્ય થઇને અનઘ્ર સમગ્ર અર્થાત્ અક્ષત એટલેકે રસ્તામાં ચારાદિકાથી ચારાયેલ ન હોય તે અનઘસમગ્ર કહેવાય છે. એવે તે પુરૂષ પેાતાનાજ ઘરમાં આવીને સ્નાન અને અલિકમ કરીને કૌતુકશાંતી માટે પ્રાયશ્ચિત્ત કરી શુદ્ધ થઈ ને વેષ્ય એટલેકે વેષને ચેગ્ય મુલ્યવાન વસ્ત્રોને ધારણ કરીને તથા અલ્પ અને બહુમૂલ્ય આભૂષણૈાથી શરીરને અલ'કૃત કરીને તથા મનેાજ્ઞ--મનને આનુકૂળ થાય તે પ્રમાણેના શાલ્યેાદનને સ્થાલી કહે છે. તેને જે પાક તે શાયેાદન શાલી પાક કહેવાય શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨

Loading...

Page Navigation
1 ... 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111