Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 1086
________________ सूर्यशप्तिप्रकाशिका टीका सू० १०७ विशतितम प्राभृतम् १०७५ तावदिति पूर्ववत् णमिति सर्वत्र केवलं वाक्यालङ्कारे पादपूत वा ते किल चन्द्रसूर्याः ज्योतिषेन्द्राः ज्योतिषराजाः कीदृशान् किं विशिष्टान कामभोगान् प्रत्यनुभवमानाप्रत्यनुभवन्तः स्वविमाने विहरन्ति || - अवतिष्ठन्ते ! इति कथय भगवन्निति गौतमस्य प्रश्नस्ततो भगवान् भोगप्रस्ताववर्णनं प्रस्तौति - 'ता से जहाणामते - केई पुरिसे पढमजोव्वाणबलसमत्थे पढमजोन्वणुद्वाणवलसमत्थाए भारियाए सद्धिं अचिरवत्तवीवाहे अत्थत्थी अत्थगवे सताए सोलसवासविष्पवासिये से णं ताओ लट्ठे कतकज्जे अणहसमग्गे पुणरविणियगवरं हन्यमागए रहाते कतवलिकम्मे कयकोउयमंगलपायच्छित्ते सुद्धपावेसाई मंगललाई वत्थाई पवरपरिहिये अप्पमहग्घाभरणालंकियसरीरे मणुष्णं थालीपाक सुद्धं अट्ठारस वंजणाउलं भोयणं भुत्ते समाणे' तावत् स यथा नामकः कश्चित् पुरुषः प्रथमयौवनोत्थानबलसमर्थः प्रथमयौवनोत्थानवलसमर्थया भार्यया सार्द्धं अचिरवृत्तविवाहोऽर्थार्थी अर्थगवेषणतया पोडश वर्षं विप्रोषितः स खलु ततो भोगों का अनुभव करते हुवे अर्थात् उपभोग करते हुवे विमान में विहरते हैं ? सो हे भगवन् कहिये, इस प्रकार श्रीगौतमस्वामी के प्रश्न को सुनकर उत्तर में श्रीभगवान् भोग प्रस्ताव संबंधि वर्णन करते हुवे कहते हैं- ( ता से जहाणामते केई पुरिसे पढमजोब्बणुडाणवलसमत्थे, पढमजोव्वणुहाणबलसमस्थाए भारियाए सद्धिं अचिरवत्तवीवाहे अत्थस्थी अत्थगवेसणताए सोलसवासविष्पवसिये से णं ताओ लट्ठे कतकज्जे अणहसमग्गे पुणरवि नियमघरं हवमागए हाते कत बलिकम्मे कयकोउयमंगलपायच्छित्ते सुद्धप्पावेसाई मंगलाई बत्थाई पचरपरिहिए अप्पमहग्घाभरणालंकियसरीरे मणुष्णं थाली पाकसुद्धं अट्ठार सर्वजणाउलं भोयणं भुत्ते समाणे) कोइ अनिर्दिष्टितज्ञात नामवाला पुरुष, यौवन के आरम्भ काल का बल से युक्त हो वह युवावस्था के आरंभ कालिन बलवतीस्वकीय भार्या के साथ की जिसका विवाह अल्प काल ચંદ્ર સૂર્ય જ્યોતિષ્ઠરાજ કેવા પ્રકારના કામલેગાને અનુભવ કરીને એટલેકે ઉપભેગ કરીને વિમાનમાં વિચરે છે? તે હે ભગવન્ કહે, આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને सांलणीने उत्तरमां श्रीभगवान् लोग प्रस्ताव संबंधी वागुन उरे छे.- (ता से जहानाम के पुरिसे पढमजोव्वणुट्ठाणचलसमत्थे, पढमनोव्वणुद्राणवलसमत्थाए भारियाए सद्धि अचिरवत्तविवाहे अत्थत्थी अत्थगवेसणतार सोलसवास विप्पवासिये से णं ताओ द्ध कतकज्जे अणहसमग्गे पुणरवि णियगघर हन्त्रमागए हाते कतबलिकम्मे कयकोउय मंगलपायच्छते सुद्धपावेसाई मंगललाई वत्थाई पत्ररपरिहिए अप्पमहग्घाभरणाल किय सरीरे मालिकसुद्ध अट्ठारसव जणाउल भोयण मुत्ते समाणे) अर्थ अनिद्दिष्ट मन्नष्या નામવાળા પુરૂષ યૌવનના આરંભ કાળના મળથી યુક્ત હેાય, તે યુવાવસ્થાના આરભકાળની અલવતી પેાતાની પત્નિની સાથે કે જેના વિવાહ થેાડા સમય પહેલાંજ થયેલ હાય તથા શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨

Loading...

Page Navigation
1 ... 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111