Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१०७४
सूर्यप्रज्ञप्तिसूत्रे
भवन्ति - न खलु मनुष्यवत् दाम्पत्यसुखं अनुभवमानास्ते देवाः विहरन्तीत्यर्थः ॥ ' एवं सूरस्स वि तव्वं' एवं सूर्यस्यापि ज्ञातव्यम् । एवं- पूर्वोदितेनैव प्रकारेण - चन्द्रवदेव सूर्यस्यापि ज्ञातव्यम् - सूर्यस्यापि प्रभावती आतपा अर्चिष्मती स्वयंप्रभेति चतस्रः अग्रमहिष्यः सन्ति, किन्तु विदेहवत् ताभिः सह दिव्यान् भोगभोगान् भुञ्जन् स्वलोके स्वविमाने विहरति, न च मनुष्यवत् ताभिः सह लिप्तो भवतीत्यर्थः ॥ यद्यपि अग्रमहिषी विषयकोऽयं प्रस्तावः पूर्व एकोनविंशतितमे प्राभृते प्रस्तावितो व्याख्यातच, तथाप्यत्र प्रस्तावानुरोधात् पुनरपि प्रस्तावितोप्यदोषाय स्यादिति विज्ञैर्भाव्यम् ॥ अथ चन्द्रसूर्यादीनां कामभोगविषयवर्णनप्रस्तावविषयको गौतमस्य प्रश्नः - 'ता चंदिमसूरियाणं जोइसिंदाणं जोइसरायाणं कोरिसगा कामभोगे पच्चणुभवमाणा विहरंति' तावत् चन्द्रसूर्याः खल ज्योतिषेन्द्राः ाः खलु ज्योतिषराजाः खलु कीदृशान् कामभोगान् प्रत्यनुभवमाना विहरन्ति ॥ नहीं होती है । अर्थात् मनुष्य के समान दाम्पत्य सुख का वे देव अनुभव नहीं करते । ( एवं सूरस्स वि णेतव्यं) पूर्व कथित चंद्र प्रकार के समान सूर्य के विषय में भी समझलेवें । सूर्य की प्रभावती, आतपा, अर्चिष्मती एवं स्वयं प्रभा इस प्रकारके नामवाली चार अग्रमहिषीयां होती है । परंतु विदेह के समान उन पराणियों के साथ दिव्यभोग भोगों को भोगता हुवा, स्वर्लोक में एवं स्व विमान में विचरण करते हैं। मनुष्य के समान उन महिषियों के साथ लिप्त नहीं होते हैं । यद्यपि अग्रमहिषी संबंधी यह कथन पहले उन्नीसवें प्राभृत में कहकर व्याख्यात भी किया है, तो भी यहां पर प्रस्ताव होने के कारण पुनः कथन सुज्ञजन द्वारा दोषावह नहीं समझा जायगा ।
अब चंद्र सूर्यका काम भोग विषय में श्रीगौतमस्वामी प्रश्न पूछते हैं - ( ता चंदिमसूरियाणं जोइसिंदाणं जोइसरायाणं केरिसगा कामभोगे पच्चणुभवमाणा विहरंति) वे चंद्र सूर्य ज्यतिष्केन्द्र ज्योतिषराज किस प्रकार के काम કેવળ ભેગષ્ટિથી ભાગેાપભાગ થાય છે. મનુષ્યલેાક પ્રમાણે ચંદ્રાદિલેકમાં મૈથુનવૃત્તિ હાતી नथी. अर्थात् मनुष्यनी प्रेम हांयत्य सुमनो अनुभव ते देवेो पुरता नथी. - ( एवं सूरस्स तव्व) पडेसां वामां आवेस चंद्र अाश्नी प्रेम सूर्यना संधिमा सम લેવું. સૂર્યની પણ પ્રભાવતી, આતપા, અચિષ્મતી અને સ્વયંપ્રભા આ પ્રમાણેના નામવાળી ચાર અગ્રમહિષિય હાય છે. પરંતુ વિદેહની જેમ એ પટ્ટરાણિયાની સાથે દ્વિવ્યભાગેપ ભાગાને ભાગવતા સ્વલેાકમાં અને પેાતાના વિમાનમાં વિચરણ કરે છે. જોકે અગ્રમહિષીના સંબંધનું આ કથન પહેલાં એગણીસમા પ્રાભૃતમાં કહીને વ્યાખ્યાત કરેલ છે. તે પણ અહી તેના ઉલ્લેખ હોવાથી પુનઃ કથન સુજ્ઞજન દોષાવહુ નહીં સમજે.
हवे चंद्र सूर्यना अभलोगना संमधभां श्रीगौतमस्वाभी प्रश्न पूछे छे.- ( ता च दिम सूरियाण जोइसिंदाण जोइसरायाण केरिसगा कामभागे पच्चणुभवमाणा विहरं ति) मे
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨