Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिनकाशिका टीका सू० ६९ दशमप्राभृतस्य द्वाविशतितमं प्राभृतप्राभृतम् ३३१ त्रिंशच्छतानि रात्रिन्दिवप्रमाणानि भवन्ति, अत एवोक्तसंख्याकानि '३६६०' एतावन्ति रात्रिन्दिचप्रमाणानि 'उवाइणावेत्ता' उपादाय-गृहीत्या-अतिक्रम्य पुनरपि-भूयोऽपि द्वितीययुगान्ते स एव स्वकक्षायां भ्रमन् सूर्य स्तेनैव नक्षत्रेण तस्मिन्नेव मण्डलप्रदेशे च योगं युनक्ति- योगमुपगच्छतीति कथमत्र प्रतीतिरिति चेदुच्यते____ यतो हि अत्रोक्तान्यहोरात्रप्रमाणानि द्वितीययुगान्तोद्भवानि सन्ति ? युगद्वये च दश सूर्य सम्वत्सराणि भवन्ति । ततो युगद्वयातिक्रमे एकादशे वर्षे सूर्यस्य भूयोऽपि सूर्यस्य तेनैव नक्षत्रेण सह तस्मिन्नेव मण्डलप्रदेशे योग उपपद्यते । पूर्वप्रदर्शितगणितदिशा पञ्चमवर्षान्ते त्रिंशदधिकानि अष्टादशशानि रात्रिन्दिवनमाणानि सिद्धानि सन्ति-१८३० । तेन द्वितीययुगान्ते तान्येव द्विगुणितानि यदि कृतानि स्युस्तदा भवन्त्येव भवेयुरेव । यथा१८३०x२-३६६० अत उक्तम्-'छत्तीसं सट्ठाई राईदियसयाई' पत्रिशच्छतानि षष्टयधिकानि रात्रिन्दिवानि भवन्तीति सर्वथा समुपपद्यत इति ॥सू०६९॥ छत्तीससो साठ रात्रिदिन प्रमाण होता है । अत एव उक संख्या (३६६०। वाले रात्रिदिन प्रमाणको (उवाइणावेत्ता) अतिक्रमण करके फिरसे भी दसरे युग के अंत में वही स्वकक्षा में भ्रमण करता सूर्य उसी नक्षत्र के साथ उसी मंडल प्रदेश में योग प्राप्त करता है। इसमें क्या प्रतीति है ? इसके लिये कहते हैं-यहां पर कहे हुवे अहोरात्र प्रमाण दूसरे वर्ष के अन्त का कहा है। दो युग में सूर्य संवत्सर दस होते हैं । तत्पश्चात् दो युग समाप्त होने पर ग्यारहवें वर्ष में सूर्य का पुनः उसी नक्षत्र के साथ उसी मंडलप्रदेश में योग होता है। पूर्व कही हुई गणित प्रक्रिया से पांचवें वर्ष के अंत में अर्थात् प्रथम युग के अन्त में अटारह सो तीस १८३० अहोरात्र का प्रमाण सिद्ध होता है । अतः दूसरे युग के अंत में वही प्रमाण दुगुना होता है अर्थात् उस समय १८३०४२=३६६० इस प्रकार छत्तीस सो साठ होते हैं, अतएव कहा है सटाइ राइदिवसयाई) छत्रीससा सा४ रात्रि दिवस प्रभाए थाय छ. . मतमेव एसो साध . से रीते ४थुछ 3६६० यावा रात्रि दिवस प्रमाणुने (उवाइणावेत्ता) मति भए। કરીને ફરીથી પણ બીજા યુગના અંતમાં એજ સ્વ કક્ષામાં ભ્રમણ કરતા સૂર્ય એજ નક્ષત્રની સાથે એજ મંડળ પ્રદેશમાં વેગ પ્રાપ્ત કરે છે. આમાં શું પ્રતીતિ છે? તે માટે કહે છે–અહીં કહેલ અહોરાત્રનું પ્રમાણ બીજા વર્ષના અંતનું કહેલ છે. બે યુગમાં સૂર્ય સંવત્સર દસ થાય છે. તે પછી બે યુગ સમાપ્ત થાય ત્યારે અગીયારમા વર્ષમાં સૂર્યને ફરીથી એજ નક્ષત્રની સાથે અને એજ મંડળ પ્રદેશમાં વેગ થાય છે. પહેલાં કહેલ ગણિત પ્રક્રિયાથી પાંચમા વર્ષના અંતમાં અર્થાત્ પહેલા યુગના અંતમાં અઢારસે ત્રીસ અહેરાત્રનું પ્રમાણ સિદ્ધ થાય છે. તેથી બીજા યુગના અંતમાં એજ પ્રમાણ બમણુ થ ય છે. અર્થાત્ એ વખતે ૧૮૩૦+૪=૩૬ ૬૦ આ રીતે છત્રીસો સાઈઠ થાય છે. તેથી જ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2