Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 1072
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० १०६ विंशतितम प्राभृतम् १०६१ विदां राद्धान्तः । भगवता मध्यममानेन ग्रहणयोः संभवासम्भवलक्षणं यत् प्रतिपादितं तत् सर्वथा तथ्यं प्रतिभाति ॥ एवमनेकविधराहुलक्षणं राहुचारं राहोर्गति भेदं चन्द्रोपरिराहुविमानस्यावरोधप्रकाशप्रकारं चन्द्रसूर्ययोग्रहणसम्भवलक्षणमित्यनेकविधान् विचारान् प्रश्नोत्तररूपेण विविच्योपरतं भगवन्तं गुरुं विलोक्य विज्ञो गौतमः शशिविषयकानन्वर्थार्थ पुनरपि पृच्छति ॥ सू० १०५॥ सम्प्रति चन्द्रसूर्ययोः शशिरादित्यादि नाम्नोरन्वर्थसंज्ञावगमनिमित्तं प्रश्नोत्तरसूत्रमाह मूलम्-ता कहं ते चंदे ससी आहिएत्ति वएजा !, ता चंदस्स णं जोइसिंदस्स जोइसरण्णो मियंके विमाणे कंता देवा कंताओ देवीओ कंताई आसणसयणखंभभंडमत्तोवगरणाइं अप्पणा वि णं चंदे देवे जोइसिंदे जोइसराया सोमे कंते सुभे पियदंसणे सुरूवे, ता एवं खलु चंदे ससी चंदे ससी आहिएत्ति वए जा । ता कहं ते सूरिए आइच्चे सूरे आइच्चे सूरे आहिएत्ति वएजा, ता सूरादीया समयाइ वा आवलियाइ वा अणापाणूइ वा थोवेइ वा जाव उस्सप्पिणी ओसप्पिणीति वा एवं खलु सूरे आइच्चे सूरे आइच्चे आहिएत्ति वए जा ॥सू० १०६॥ ___ छाया-तावत् कथं ते चन्द्रः शशिराख्यात इति वदेत् । तावत् चन्द्रस्य खलु ज्योतिषेन्द्रस्य ज्योतिषराजस्य मृगाङ्के विमाने कान्ताः देवाः कान्ता देव्यः कान्तानि आसनशयन भगवान ने मध्यमान से ग्रहण का संभव या असंभव का जो लक्षण प्रतिपादित किया है, वह सर्वथा योग्य प्रतिभासित होता है। इस प्रकार अनेक प्रकार से राहु का लक्षण राहु का चार राहु के गति का भेद, चंद्र के ऊपर राहु विमान का अवरोध, प्रकाश का प्रकार, चंद्र सूर्य का ग्रहण संभव का लक्षण इस प्रकार अनेकविध विचार को प्रश्नोत्तर रूप से विवेचित करके उपरत श्री भगवान को देखकर श्री गौतमस्वामी चंद्र के विषय में यथार्थ विषयक पुनः प्रश्न करते हैं ।सू० १०५॥ શ્રીભગવાને મધ્યમાનથી ગ્રહણને સંભવ કે અસંભવના જે લક્ષણ પ્રતિપાદન કરેલ છે તે સર્વાર્થ રીતે યોગ્ય પ્રતિભાસિત થાય છે. એ રીતે અનેક પ્રકારથી રાહૂના લક્ષણ, રાહૂનો ચાર, રાહૂની ગતિને ભેદ ચંદ્રની ઉપર રાહૂ વિમાનને અવરોધ, પ્રકાશનો પ્રકાર, ચંદ્ર સૂર્યના ગ્રહણના સંભવના લક્ષણ આ રીતે અનેક પ્રકારના વિચારોને પ્રશ્નોત્તર રૂપે વિવે ચિત કરીને ઉપરત થયેલ શ્રીભગવાનને જોઈને શ્રીગૌતમસ્વામી ચંદ્રના સંબંધમાં ફરીથી પ્રશ્ન કરે છે. એ સૂ. ૧૦૫ | શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨

Loading...

Page Navigation
1 ... 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111