Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१०६३
सूर्यज्ञप्तिप्रकाशिका टीका स० १०६ विंशतितमप्राभृतम् चंदे ससी आहिएत्ति वएज्जा' तावत् कथं ते चन्द्रः शशिराख्यात इति वदेत् । तावदिति पूर्ववत् कथं-केन प्रकारेण-केन अन्वर्थेन चन्द्रः शशिरिति लोकैराख्यात:-प्रतिपाद्यते इति बदेत-कथय भगवन्निति गौतमस्य प्रश्नस्ततो भगवानाह-'ता चंदस्सणं जोतिसिंदस्स जोतिसरण्णो मियंके विमाणे कंता देवा कंताओ देवीओ कंताई आसणसयणखंभभंडमत्तोवगरणाई अप्पणा वि णं चंदे देवे जोइसिंदे जोइसराया सोमे कंते सुभे पियदंसणे सुरूवे' तावत् चन्द्रस्य खलु ज्योतिषेन्द्रस्य ज्योतिराजस्य मृगाके विमाने कान्ताः देवा कान्ताः देव्यः कान्तानि आसनशयनस्तम्भभाण्डमात्रोपकरणानि आत्मनाऽपि खलु चन्द्रो देवो ज्योतिषेन्द्रो ज्योतिषराजः सौम्यः कान्तः शुभः प्रियदर्शनः सुरूपः॥-तावदिति पूर्ववत् 'णं' इति वाक्यालङ्कारे ज्योतिषेन्द्रस्य-ज्योतिषां प्रकाशपिण्डानामध्ये इन्द्रः श्रेष्ठ स्तस्य ज्योतिषेन्द्रस्य, ज्योतिषराजस्य-ज्योतिषाधिपते श्चन्द्रस्य मृगाके-मृगचिह्निते विमाने कहते हैं-(ता कहं ते चंदे ससी आहिएत्ति वएज्जा) हे भगवन् ! किस कारण से चन्द्र शशि इस प्रकार से लोक में प्रतिपादित किया है ? सो कहिये इस प्रकार श्री गौतमस्वामी के प्रश्न को सुनकर उत्तर में श्री भगवान् कहते हैं(ता चंदस्स णं जोतिसिंदस्स जोतिसरण्णो मियंके विमाणे कंता देवा कंताओ देवीओ कंताई आसणसयणखभभंडमत्तोवगरणाई अप्पणा वि णं चंदे देवे जोइसिंदे जोइसराया सोमे कंते सुभे पियदसणे सुरूवे) ज्योतिषेन्द्र ज्योतिषराज चंद्र का मृग के चिहवाले विमान के भ्रमण मार्ग में कमनीय स्वरूपवाले देव स्थित होते हैं तथा मनोज्ञतर स्वरूपवाली देवियां होती हैं। तथा मनोज्ञ, मन को अनुकूल दर्शनीय ऐसे आसन, शयन, स्तम्भ भाण्ड मात्र उपकर अर्थात् सर्व प्रकार के भोगोपभोग्य ऐसे उपकरण-साधनसामग्री वहां पर उपलब्ध होती है । तथा भी ज्योतिषेन्द्र ज्योतिषराज चंद्रदेव स्वतः सुंदर आकृतिवाला अर्थात् प्रसन्नता जनक स्वरूपवाला होता है, कान्तिवाला (ता कहते चंदे ससी आहिएत्ति वएज्जा) भगवन् २थी यंद्र शशि मा प्रमाणे લેકમાં પ્રતિપાદિત કરેલ છે ? તે કહે આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને उत्तरमा श्रीमान् ४३ छ.-(ता च दस्स ण जोतिसिदस्स जोतिसरण्णो मिय के विमाणे कंता देवा कताओ देवीओ कताई आसणसयणख भभडमत्तोवगरणाई अप्पणा वि चंदे देवे जोइसिदे जोइसराया सोमे कते सुभे पियदसणे सुरूवे) ज्योतिषेन्द्र ज्योतिषश०१ यद्र ના મૃગના ચિન્હવાળા વિમાનના બ્રમણ માર્ગમાં કમનીય સ્વરૂપવાળા દેવ સ્થિત રહે છે, અને મનોજ્ઞ સ્વરૂપવાળી દેવી હોય છે. અને મનેણ, મનને અનુકૂળ દર્શનીય એવા આસન શયન, સ્તષ્ણુ ભાંડાત્ર ઉપકરણ અર્થાત્ સર્વ પ્રકારના ભેગોપગ્ય એવા ઉપકરણ સાધન સામગ્રી ત્યાં પ્રાપ્ત થાય છે. તથા શ્રીતિષેન્દ્ર, તિષરાજ ચંદ્રદેવ સ્વતઃ સુરૂપ આકૃતિવાળે અર્થાત્ પ્રસન્નતા જનક રવરૂપવાળ હોય છે. કાંતિવાળો હોય છે.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: