Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 1075
________________ १०६४ सूर्यप्रज्ञप्तिसूत्र अधिकरणभूते भ्रमणमार्गे कान्ताः-कमनीयतरस्वरूपा देवाः स्थिताः भवन्ति, तथा कान्ताःमनोज्ञतरा:-कमनीयातिकमनीयतरस्वरूपाः देव्यो भवन्ति, एवं च कान्तानि-मनोज्ञानिमनोऽनुकूलानि दर्शनीयानि च आसनशयनस्तम्भभाण्डमात्रोपकरणानि-सर्वविधभोग भोग्योपकरणानि तत्रोपलब्धानि सन्तीति भावः, तथा च आत्मनाऽपि-स्वकीयेनापि चन्द्रो देवो ज्योतिषेन्द्रो ज्योतिषराजः सौम्य:-शोभनाकृतिकः-अरौद्राकार:-आहूलादोत्पादक स्वरूपः कान्तः-कान्तिमान-लावण्य पूर्णः सुभगः-सौभाग्यपूर्ण:-सामुद्रिकशास्त्रोक्तलक्षणलक्षितसर्वावयघटितः-सर्ववल्लभः प्रियदर्शनः-लोकस्य प्रेमोत्पादकं दर्शनं यस्य स प्रियदर्शनः, मुरूपः-शोभनाकृतिकः-शोभनमतिशायि रूपं-अङ्गप्रत्यङ्गावयवसन्निवेशविशेषो यस्य सः सुरूपः एतदादि भिर्गुणैरूपेतश्चन्द्रो विकाश प्रकाशिते स्वकीये विमाने नियत रूपेण भ्रमन् विराजते अतएव, 'ता एवं खलु चंदे ससी चंदे ससी आहिएत्ति वएजा' तावत् एवं खलु चन्द्रः शशिश्चन्द्रः शशिराख्यात इति वदेत् ॥-तावत्-ततः एभिरेव कारणैः, एवं-पूर्वोदितैः किल कारणैश्चन्द्रः शशिश्चन्द्रः शशिरिति लोकैराख्यायते इति वदेत्, स्वशिष्येभ्यः प्रतिपादयेत् । अर्थात् सर्वात्मना कमनीयत्वलक्षण अन्वर्थ माश्रित्य चन्द्रः शशीति व्यपदिश्यते । कया व्युत्पत्या शशि शब्दे आलादकत्व मायातीत्युच्यते (शशकान्तौ) इति होता है, लावण्य से युक्त होता है, सौभाग्यपूर्ण होता है, सामुद्रिक शास्त्रोक्त लक्षणोंवाला होता है, सर्वावयव संपूर्णवाला होता है, सर्वजनप्रिय दर्शन वाला होता है, अर्थात् जनसमुदाय को प्रेमोत्पादक स्वरूपवाला होता है, सुंदराकृति होता है, सुंदर होता है। इस प्रकार पूर्वकथित गुणों से युक्त चंद्र विकाश प्रकाश से प्रकाशित अपने विमान में नियतरूप से भ्रमण करता हुवा विचरता है । अतएव (एवं खलु चंदे ससी चंदे ससी आहिएत्तिवएजा) इस पूर्व कथित कारणों से चन्द्र शशि है चन्द्र शशि है इस प्रकार लोक में कहा जाता है, ऐसा स्वशिष्यों को कहें । अर्थात् सर्वविध प्रकार से कमनीय अर्थात् सुंदरता का लक्षण अन्वर्थ होने से चन्द्र शशि है इस प्रकार लोक में कहा जाता है । किस व्युत्पत्ति से शशि शब्द में आहुलादकता आती है सो લાવણ્યથી યુક્ત હોય છે. સૌભાગ્ય પૂર્ણ હોય છે. સામુદ્રિક શાસ્ત્રોક્ત લક્ષણવાળો હોય છે. સવવયવ સંપૂર્ણ વાળ હોય છે. સૌજનને પ્રિયદર્શનવાળો હોય છે અર્થાત્ જન સમુદાયને પ્રેમપત્પાદક સ્વારૂપવાળ હોય છે સુંદર આકૃતિવાળા હોય છે, સુંદર હોય છે. સરૂપ હોય છે. આ રીતે પૂર્વકથિત સર્વગુણોથી યુક્ત ચંદ્ર વિકાસ-પ્રકાશથી પિતાના विमानमा नियत ३५थी प्रभा ४२। वियरे छ. २मत सेव (ता एवं खलुच दे ससी चदे ससी आहिएत्ति वएज्जा) ॥ ५३i उस ४२ थी ये शशि छ, यद्र शशि छ. मा પ્રમાણે લેકમાં કહેવાય છે. તેમ રવશિષ્યોને કહેવું. અર્થાત્ દરેક રીતે કમનીય અર્થાત્ સંદરતાના લક્ષણ અન્વર્થ હોવાથી ચંદ્રશશિ છે. આ પ્રમાણે લેકમાં કહેવાય છે. કંઈ श्री सुर्यप्रति सूत्र : २

Loading...

Page Navigation
1 ... 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111