Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 1077
________________ २०६६ सूर्यप्रज्ञप्तिसने च परिज्ञातुमाह-'ता कहं ते सूरिए आइच्चे सूरे आइच्चे आहिएत्ति वएजा' तावत् कथं ते सूर्यः आदित्यः आख्यात इति वदेत् ॥ तावदिति पूर्ववत् कथं-केन प्रकारेण-कया व्युत्पत्या-कया अन्वर्थसंज्ञया व्युत्पत्या ते-त्वया भगवन् ! सूर्यः आदित्यः-आदित्यनाम्ना व्यवहृतस्तथा आदित्योऽपि सूर्यनाम्ना व्यवहियते, (द्वयो मनोरभेदत्वप्रतिपादनाद् द्विरुक्तिः) आदित्य शब्दस्य कोऽसावन्वर्थकोऽर्थों येन सूर्य तुल्यत्वं भजते इति कथय भगवन्निति गौतमस्य प्रश्नाभिप्रायस्ततो भगवानाह-'ता सूरादिया समयाइ वा आवलियाइ वा आणापागाइ या थोवेई वा जाव उस्सप्पिणी ओसप्पिणीति वा' तावत् सूरादिकाः समयाः इति वा आवलिका इति वा आनप्राणा इति वा स्तोका इति वा यावत् उत्सर्पिण्यः अवसर्पिण्य इति वा ॥तावदिति पूर्ववत् सूरादिकाः-सूरः आदिः प्रथमो येषां ते सूरादिकाः, 'ते के सूरादिका इति जिज्ञासां परिहरन् स्वयमेवाह-समया इति-अहोरात्रादि कालस्य ये केचन निर्विभागाः भागास्ते सूरादिकाः प्रोच्यन्ते-सूरकारणाः कथ्यन्ते । सर्वेषामपि कालगणनाक्रमाणां सूर्या एवं प्रवर्तकाः भवन्ति, इनोदयद्वयान्तरं तदसावनमहोरात्रं, सूर्योदयमवधिं कृत्वा अहोरात्रारम्भकः एवं व्युत्पत्ति जानने के लिये प्रश्न करते हैं (ता कहं ते सूरिए आइच्चे आहिएत्ति वएजा) हे भगवन् आपने सूर्य को आदित्य नाम से व्यवहार किया है एवं आदित्य भी सूर्य नाम से कहा जाता है इस में कारण क्या है ? सो कहीये । दोनों नाम का अभेद दिखाने के लिये विरुक्ति से कहा है । आदित्य शब्द का क्या अन्वर्थ होता है ? जिस से सूर्य तुल्यता से कहा जाता है ? सो हे भगवन् ! आप कहिये । इस प्रकार श्री गौतमस्वामी के प्रश्न को सुनकर उत्तर में श्री भगवान् कहते हैं-(ता सूरादिया समयाइ वा, आवलियाइ वा, आणापाणूइ वा थोवेइवा जाव उस्सप्पिणीओसप्पिणीति वा) सूर जिस में आदि हो वह सूरादि कहा जाता है वे सरादिक कौन है ? इस जिज्ञासा के शमनार्थ स्वयमेव कहते हैं-अहोरात्रादि काल का जो निर्विभाग भाग होते हैं वे सूरादिक कहे जाते हैं अर्थात् सूर कारण कहते हैं। सभी काल गणना क्रम में सूर्य ही भाट प्रश्न पूछे छे.-(तः कहते सूरिए आइच्चे सूरे आइच्चे आहिएत्ति वएज्जी) मापन આપે સૂર્યને આદિત્યના નામથી વ્યવહાર કર્યો છે, અને આદિત્ય પણ સૂર્ય નામથી કહેવાય છે. તેમાં શું કારણ છે ? તે કહે, બને નામનું અભેદપણું બતાવવા માટે બે વખત કહેલ છે. આદિત્ય શબ્દ અવર્થ શું થાય છે? કે જેથી સૂર્યની સમાનતાથી કહેવામાં આવે છે ? તે આપ કહો આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને ઉત્તરમાં શ્રીભગવાન કહે છે,-(તા सूरादिया समयाइ वा, आवलियाइवा, आणापाणूइ वा थोवेइ वा जाव उस्सपिणी ओसप्पिणीति વા) સૂર જેમાં આદિ હોય તે સૂરાદિ કહેવાય છે. તે સૂરાદિ કોણ છે? એ જાણવા માટે સ્વયં કહે છે. અહોરાત્રાદિ કાળને જે નિવિભાગ ભાગ હોય છે, તે સૂરાદિક કહેવાય છે. અથસૂર કારણ કહે છે. બધા કાળના ગણનાકમમાં સૂર્ય જ કાળ પ્રવર્તક હોય છે. બે ઈન શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2

Loading...

Page Navigation
1 ... 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111