Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 1070
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० १०५ विशतितम प्राभृतम् १०५९ छण्हं मासाणं उक्कोसेणं बायालीसाए मासाणं चंदस्स अडयालीसाए संवच्छराणं सरस्स तत्र खलु योऽसौ पर्वराहुः स जघन्येन षण्णां मासानां उत्कर्षेण द्वाचत्वारिंशन्मासानां चन्द्रस्य अष्टाचत्वारिंशत् सम्बत्सराणां सूर्यस्य ।। तत्र-पर्वराहुविचारे खल्विति निश्चयार्थे योऽसौ पर्वराहुः प्रज्ञप्तोऽस्ति स किल जघन्येन-स्वल्पातिस्वल्पसमयेन पण्णां चान्द्रमासानामुपरि चन्द्रस्य ग्रहणं करोति, एवमेव यदा कदाचिदेकदा सूर्यग्रहणं करोति ततः प्रभृति षण्णां मासानामुपयेव पुनरपि सूर्यग्रहणार्थ प्रवृत्तो भवति-सूर्यस्योपरागं कत्तुं प्रभवति, षण्मासान्तरे कदाचिदपि चन्द्रस्य सूर्यस्य वोपरागो भवतीत्यर्थः । एवमेवोत्कर्षण-अधिकाधिकेन समयेन द्वाचत्वारिंशतो मासानामुपरिचन्द्रस्य ग्रहण नोपसम्भवति, अर्थात् कदाचिदपि षण्मासाभ्यन्तरे चन्द्रस्यैकग्रहणादनन्तरं द्वितीयं ग्रहणं न सम्भाव्यते तथैव द्वाचत्वारिंशतो मासानामुपर्यपि न गच्छति द्वितीय चन्द्रग्रहणसत्काः, षण्मासानन्तरं द्वाचत्वारिंशन्मासाभ्यन्तरे चन्द्रस्यैकग्रहणाद् द्वितीय ग्रहणं (तत्थ णं जे ते पव्वराह से जहण्णे णं छह मासाणं उक्कोसेणं बायालीसाए मासाणं चंदस्स अडयालीसाए संवच्छराणं सूरस्स) पर्वराहु की विचारणा में जो यह पर्वराहु कहा है, वह जघन्य से छह चांद्रमास के पश्चात् चंद्र का ग्रहण करता है,इसी प्रकार कोई समय में सूर्य का भी ग्रहण करता है त्पश्चात् छ मास, के अनंतर ही पुनः सूर्य ग्रहण के लिये प्रवृत्त होता है, अर्थात् सूर्य का ग्रहण करता है, अर्थात् छ मास के अन्दर ही कोइ भी समय चंद्र का या सूर्य का ग्रहण होता है, तथा उत्कर्ष से बयालीस मास के पश्चात् चंद्र ग्रहण का संभव नहीं होता है । अर्थात् कोई समय छह मास के भीतर चंद्र का ग्रहण के पश्चात् दूसरा ग्रहण की संभावना नहीं रहती उसी प्रकार बयालीस मास के ऊपर भी दूसरा चंद्रग्रहण का कारण नहीं होता। छह मास के पश्चात् एवं बयालीस मास के भीतर चंद्र का एक ग्रहण से दूसरा ग्रहण अवश्य संभवित होता है, ___ (तत्थ ण जे ते पचराहु से जहण्णेण छह मासाण उक्कोसेण बायालीसाए मासाण चंदास अडयालीसाए संवच्छराण सूरस्स) ५६२राडूनी विया२णामा २१॥ पराडू ह्यो છે, તે જઘન્યથી છ ચાંદ્રમાસની પછી ચંદ્રને ગ્રહણ કરે છે. એ જ પ્રમાણે કઈ સમયે સૂર્યનું પણ ગ્રહણ થાય છે. તે પછી છ માસની અંદર જ ફરી સૂર્ય ગ્રહણ માટે પ્રવૃત્ત થાય છે. અર્થાત્ સૂર્યનું ગ્રહણ કરે છે. એટલેકે છ માસની અંદરજ કેઈપણ સમયે ચંદ્રનું કે સૂર્યનું ગ્રહણ થઈ જાય છે. તથા ઉત્કર્ષથી બેંતાલીસ માસ પછી ચંદ્ર ગ્રહણને સંભવ રહેતો નથી. અર્થાત્ કેઈસમયે છ માસની અંદર ચંદ્રનું ગ્રહણ કરીને પછી બીજા ગ્રહણની સંભાવના રહેતી નથી. એ જ પ્રમાણે બેંતાલીસમાસ પછી પણ બીજા ચંદ્રગ્રહણને કાળ હોતો નથી છ માસ પછી અને બેંતાલીસ માસની અંદર ચંદ્રનું એક ગ્રહણ પછી બીજું ગ્રહણ અવશ્ય સંભવિત હોય છે. એ જ પ્રમાણે સૂર્યના એક ગ્રહણ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2

Loading...

Page Navigation
1 ... 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111