Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२०५८
सूर्यप्रज्ञप्तिसत्रे
च ध्रुवराहुविमानात् अतीव तमो बहुलं विराजते अतस्तस्य स्तोकस्यापि चन्द्रस्य प्रभया - नाभिभवसम्भव इति, तस्य स्तोकरूपस्यापि वृत्तत्वेनोपलब्धिः । तथा चाहु विशेषणवत्यां जिनभद्रगणिक्षमाश्रमणः -
बच्छेओ कइव दिवसे ध्रुवराहुणो विमाणस्स । दीसइ परं न दीसइ जइ गहणे पव्वराहुस्स || १॥ छाया - वृत्तच्छेदः कतिपयदिवसे ध्रुवराहो विमानस्य ।
यति परं न दृश्यति यथा ग्रहणे पर्वराहोः ॥ १ ॥ अस्या अक्षरगमनिकार्थः पूर्वं व्याख्यातएव ॥ अथाचार्य आहअञ्च्चत्थं नहि तमसाऽभिभूयते जं ससी विमुच्चंतो ।
तेणं वट्टच्छेओ गहणे उ तमो तमो बहुलो ॥२॥
छाया - अच्छत्वं नहि तमसाभिभूयते यत् शशिर्विमुच्यते । तेषां वृत्तच्छेदो ग्रहणेऽपि तमस्तमो बहुलः ||२|| अस्यार्थोऽपि व्याख्यातएव || 'तत्थ णं जे ते पन्वराहू से जहणणं अतः वृत्तता को प्राप्त नहीं होता है । पर्वराहु विमान ध्रुवराहु विमान से अत्यंत अंधकार बहुलता वाला होता है । अतः उसका अल्प चन्द्रप्रभा से अभिभव का संभव नहीं रहता स्तोकरूप होने पर उसका वृत्ताकार का संभव रहता है, विशेषणवति में जिनभद्रगणि क्षमाश्रमण ने कहा है'वच्छेओ कवयदिवसे, धुवराहुणो विमानस्स । दीसह परं न दीसह जड़ गहणे पव्वराहुस्स ॥१॥ इस का अक्षर गमनिका अर्थ पहले ही कहा है वैसा ही है । और भी कहते हैं
अच्चत्थं नहि तमसा भिभूयते जं ससी विमुच्चतो । ते णं वच्छेओ गहणे उ तमो बहुलो ||२|| इस का अर्थ कथित हो गया है ।
થતા નથી પાડૂ વિમાન ધ્રુવ રાહૂના વિમાનથી અત્યંત અંધકાર બહૂલતાવાળુ હાય છે. તેથી તેના અલ્પ ચંદ્ર પ્રભાથી અભિભવના સાઁભવજ રહેતેા નથી, અપ રૂપ હાવાથી તેના વૃત્તાકારને સંભવ રહે છે. વિશેષણ વતીમાં જીનભદ્રગણિક્ષમાશ્રમણે કહ્યું છે. वट्टच्छेओ कइवय दिवसे, ध्रुवराहुणो विमाणस्स । दीसइ परं न दीसइ जह गहणे पव्व राहुस्स ||१||
આના અક્ષર ગમનિકા અથ પહેલાંજ કહેલ છે તે પ્રમાણે છે. બીજું પણ કહ્યું છે. अच्चत्थं नहिं तमसाभिभूयते जं ससी विमुच्च तो ।
॥२॥
ते बट्टच्छेओ गहणे उ तमो बहुलो
આના અર્થ પણુ કહેવાઈ ગયેલ છે.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨