Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 1067
________________ १०५६ सूर्यप्रज्ञप्तिसूत्रे प्रथमं पञ्चदशं भागं द्वितीयायां द्वितीयं पञ्चदशं भागं, तृतीयायां तिथौ तृतीयं पञ्चदर्श भागं यावत् पञ्चदश्यां पञ्चदर्श भागमावृणोति ॥ - 'चरमे समए चंदे रत्ते भवइ अवसेसे समए चंदे रत्ते य विरत्ते य भवइ' चरमे समये चन्द्रः रक्तो भवति, अवशेषे समये चन्द्रः रक्तश्च भवति विरक्तश्च भवति ॥ - चरमे समये - अन्तिमायां तिथौ - अमावास्यायां तिथौ चन्द्रः रक्तो भवति राहुविमानेनोपरक्तो भवति - सर्वात्मना राहुविमानेनाच्छादितो भवति इति भावः । अवशेषे समये - प्रतिपद- द्वितीया - तृतीयादि काले चन्द्रो रक्तश्च भवति विरक्तश्च भवति - कियदंशेन राहुविमानेनाच्छादितो भवति, कियदंशेन च अनाच्छादितत्वात् प्रकाशितस्तिष्ठति || ' तमेव सुकपक्खे उवदंसेमाणे उपदंसेमाणे चिट्ठइ, तं जहा पढमाए पढमं भागं जाव चंदे विरतेय भवइ अवसे से समए चंदे रत्ते य विरते य भवइ' तथैव शुक्लपक्षे उपदृश्यमान उपदृश्यमानस्तिष्टति, तद्यथा - प्रथमायां प्रथमं भागं यावत् चन्द्रो विरक्तश्च भवति ॥ शुक्लपक्षस्य प्रतिपदः आरभ्य पुनस्तमेव पञ्चदशं पञ्चदशं भागं प्रतितिथि उदर्शयन्- -प्रकटयन् - प्रकाशयन् तिष्ठनि, तद्यथा - प्रथमायां - प्रतिपल्लक्षणायां तिथौ प्रथमं पञ्चदशभागं प्रकटीकरोति, द्वितीयायां तिथौ द्वितीयं पञ्चदशभागं प्रकटयति, एवं यावत् पञ्चदश्यां - दूसरा पंद्रहवां भाग तृतीया में तीसरा पंद्रहवां भाग यावत् पंद्रहवें दिन पंद्रहवें भाग को आच्छादित करता है । ( चरमसमये चंदे रत्ते भवइ अवसेसे समए चंदे रते य विरते य भवइ) अंतिम अमावास्या तिथि में चंद्र राहुविमान से सर्वात्मना आच्छादित होता है । अवशिष्ट प्रतिपदा, द्वितीया, तृतीयादि काल में चंद्र कुछ अंश से राहु विमान से आच्छादित होता है, एवं कुछ अंश से चिना आच्छादित होने से प्रकाशित रहता है । ( तमेव सुक्कपक्खे उवदंसे माणे चिट्ठइ, तं जहा- पढमाए पढमं भागं जाव चंदे विरतेय भवइ अवसेसे समये चंदे रते विरक्ते य भवइ) शुक्लपक्ष में चंद्र उपदृश्यमान रहता है जैसे की - शुक्लपक्ष की प्रतिपदा से आरंभ करके उसी पंद्रहवें भाग को प्रत्येक तिथि में पंद्रहवें पंद्रहवें भाग को प्रकाशित करता रहता है, प्रतिपदा में पहला पंद्रहवां भाग को प्रगट करता है, दूज तिथि में दूसरा पंद्रहवां भाग को प्रकट ભાગ, ખોજમાં બીજો પદ્મમા ભાગ, ત્રીજમાં ત્રીજો પદરમે ભાગ યાવત્ પંદરમા દિવસે पंढरमा लागने याच्छाहित ४२ छे. - ( चरमे समये चंदे रत्ते य भवइ, अवसेसे समए चंदे रत्ते य विरते य भवइ) अंतनी अभावास्या तिथिमां चंद्र राहू विभानथी सर्व प्रारे આચ્છાદિત થાય છે. ખાકિની પ્રતિપદા, દ્વિતીયા, તૃતીયાદિકાળમાં ચંદ્ર કઈક અંશથી રાહૂ विभानथी आग्छाहित न थवाथी प्राशित रहे छे. ( तमेव सुकपक्खे उवद सेमाणे चिट्ठइ त जहा - पढमाए पढमं भागं जाव चंदे विरत्ते य भवइ, अवसेसे समए चंदे रत्ते य विरते य भवइ) શુકલ પક્ષમાં ચંદ્ર ઉપદૃશ્યમાન રહે છે જેમકે-શુકલ પક્ષની પ્રતિપટ્ટાથી આરંભ કરીને એક પંદરમા ભાગને એટલેકે દરેક તિથિમાં પરમા પરમા ભાગને પ્રકાશિત કરે છે. શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨

Loading...

Page Navigation
1 ... 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111