Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६०४
सूर्यप्रज्ञप्तिसूत्रे अत्र पूर्वप्रदर्शितक्रमापेक्षया श्रावणमासभाविनी चतुर्थ्यावृत्तिः किल सप्तमी पौर्णमासी स्यात् तेनात्र गुणकः सप्त भवेत् , स च पूर्वदर्शितगाथाक्रमेण रूपोनो विधेयः ७-१-६ जातः षट्कः, अनेन प्राक्तनो ध्रुवराशि:-त्रिसप्तत्यधिकानि पञ्चशतानि मुहानामेकस्य च मुहूर्तस्य षट्त्रिंशद् द्वाषष्टिभागाः, एकस्य च द्वापष्टिभागस्य षट् सप्तपष्टिभागाः-(५७३ ।
-) एतावन्तोऽङ्काः पड्भिर्गुणकै गुणनीयाः-(५७३ ।।। ) x ६= (३४३८ । १३ ।-) जातानि अष्टात्रिंशदधिकानि चतुत्रिंशच्छतानि मुहूर्तानाम् । मुहूर्तगतानां द्वाषष्टिभागानां च षोडशोत्तरे द्वे शते, एकस्य च द्वापष्टिभागस्य पत्रिंशत् सप्तपष्टिभागा इति, तत एतेभ्य चतुर्णी नक्षत्रपर्यायाणां योगो विशुध्येत, स च योग समुदायो यथा-षट् सप्तत्यधिकानि द्वात्रिंशच्छतानि मुहूर्तानां, मुहूत्र्तगतानां च द्वाषष्टिभागानां षण्णवतिः द्वापष्टिभाग सत्कानां च सप्तपष्टिभागानां चतुः षष्टयधिके द्वेशते-(३२७६। 1.३६४ ) इति भवति, एभिर्योगसमुदायैः स च पूर्वोक्तो गुणनफलरूपो राशि विंशोध्यते करता है । यह किस प्रकार होता है ? सो दिखलाते हैं-यहां पर पूर्वप्रदर्शित क्रम की अपेक्षा से श्रावणमासभाविनी चौथी आवृत्ति सातमी पूर्णिमा होती है । अतः यहां पर सात गुणक होते हैं, उसको पूर्वप्रदर्शित गाथा के क्रम से रूपोन करे ७-१-६ रूपोन करने से छ होते हैं, इस संख्या से पूर्व की ध्रुवराशि जो पांच सो तिहत्तर मुहूर्त तथा एक मुहूर्त का बासठिया छत्तीस भाग तथा बासठिया एक भाग का सडसठिया छ भाग-(५७३ । । । ) इतने प्रमाण को छ से गुणा करे-(५७३ ।। s)+६=(३४३८ । । s) गुणा करने से इस प्रकार चोतीस सो अडतीस मुहूर्त तथा एक मुहूर्त का पासठिया दोसो सोलह तथा बासठिया एक भाग का सडसठिया छत्तीस भाग होते हैं, इनमें से चार नक्षत्रपर्याय को शोधित करें । जैसे की-बत्तीस सो छिहोत्तर मुहूर्त तथा एक मुहूर्त का बासठिया छियाण्णवे भाग तथा बासठिया एक भाग का सडसठिया दो सो चोसठ-(३२७६ ।।। २४.) इतना ભાવિની ચેથી આવૃત્તિ સાતમી પૂર્ણિમાએ થાય છે. તેથી અહીયાં સાત ગુણક થાય છે. તેને પહેલાં કહેલ ગાથાના કમથી રૂપન કરવા ૭-૧= રૂપાન કરવાથી છ થાય છે. આ સંખ્યાથી પહેલાની પ્રવરાશિ જે પાંચસોતેર મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા છત્રીસ ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા છભાગ (૫૭૩ ,૪ આટલા પ્રમાણને छथी गुािर ४२३१. (५७३।।३,६)+१=(3४३८.२१ ई,६७) गुणा॥२ ४२वाथी
વીસ આડત્રીસ મુહૂર્ત તથા એક મુહૂર્તના બાસડિયા બસેસેળ તથા બાસઠિયા એક ભાગના સડસઠિયા છત્રીસ ભાગ થાય છે. આટલા ભાગમાંથી ચાર નક્ષત્ર પર્યાયને રોધિત કરવા, જેમકે- બત્રીસસો છે તે મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા નુ ભાગ તથા બાસ ઠિયા એક ભાગના સડસઠિયા બાસઠ (૩૨૭૬ ,રેંજ) આટલા થાય છે. આ યુગ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: