Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૬૨
सूर्यप्रशतिसूत्रे
ष्टिभागास्ते मुहूर्त भागाः । तदेवं यावन्तं कालं चन्द्रमसोऽपवृद्धिः-क्षय स्तावत्कालपर्यन्तं भागस्य कृष्णपक्षरूपस्य परिमाणं - (४४२३) मुहूर्त्तात्मकं विवेचितम् । अथ च यावन्तं कालं चन्द्रसो वृद्धिस्तावन्तं कालमभिधित्सुराह - 'ताणं दोसिणा पक्खं अयमाणे चंदे चत्तारे बाया मुहुर छत्तालीसं च वावद्विभागा मुहुत्तस्स जाई चंदे विरज्जइ' तावत् खलु ज्योत्स्ना पक्षमयमान चन्द्रवत्वारि द्वाचत्वारिंशानि मुहूर्त्तशतानि षट् चत्वारिंशतं च द्वाषष्टिभागान् मुहूस्य यावचन्द्र विरज्यते । तावदिति प्राग्वत् खल्विति वाक्यालङ्कारे तस्मादन्धकारपक्षात् ज्योत्स्नापक्ष - शुक्लपक्षम्, अयमान:- आददान:-शुक्लपक्षाभिमुखं गच्छन् चन्द्रः खलु द्वाचकरिंशानि - द्वाचत्वारिंशदधिकानि चत्वारिशतानि मुहूर्त्तानाम्, एकस्य च मुहूर्त्तस्य षट् चत्वास्थितं च द्वाषष्टिभागान् यावत् ४४२२६ एतत्कालपर्यन्तं वृद्धिमुपगच्छति चन्द्र इति वाक्यशेषः । यथोक्तसंख्यकानि मुहूर्त्तपरिमाणानि यावच्चन्द्रः शनैः शनैः गच्छन् विरक्तो भवतिप्रकाशवृद्धिमुपयाति राहुविमानेन अनावृतो भवति, अत्रापि गणितभावना कृष्णपक्षो कव देव सो बयालीस मुहूर्त होते हैं तथा जो एक मुहूर्त का बासठिया छियालीस भाग शेष रहता है ये मुहूर्तका अंश भाग है । इस प्रकार जितने काल में चंद्रमा की अवृद्धि माने क्षय रहता है उतने काल पर्यन्त के कृष्णपक्ष रूप भाग का परिमाण (४४२) इतने मुहूर्त प्रमाण का प्रतिपादित होता है ।
अब जितने काल में चंद्रमा की वृद्धि होती है उसका निर्देश करने के हेतु से कहते हैं - ( ता दोसिणा पक्खं अयमाणे चंदे चत्तारे बायाले मुहुत्तसए छत्तालीसं च बावट्टिभागा मुहुत्तस्स जाई चंदे विरज्जइ) कृष्णपक्ष से शुक्लपक्ष गमन करता हुवा चंद्र चारसो बयालीस मुहूर्त तथ एक मुहूर्त का बासठिया छियालीस भाग यावत् ४४२ इतने कालपर्यन्त चंद्र वृद्धि को प्राप्त करता है ।
यथोक्त संख्यावाले मुहूर्त में चंद्र धीमे धीमे गमन करके विरक्त अर्थात् प्रकाश की वृद्धि करता है । अर्थात् राहु विमान से अनावृत रहता है । यहां पर भी ૪૨૦+૨૨=૪૪૨ મેળવવાથી ચારસાબેતાલીસ મુહૂત થાય છે. તથા જે એક મુહૂત ના ખાડિયા છેતાલીસભાગ શેષ વધે છે, તે મુહૂર્તના અંશ ભાગેા છે. આ પ્રમાણે જેટલા સમયમાં ચંદ્રમાની અપવૃદ્ધિ એટલેકે ક્ષય થાય છે. એટલા કાળ પન્તના કૃષ્ણપક્ષ રૂપ ભાગનું પિરમાણુ (૪૪૨ાě) આટલા મુહૂર્તી પ્રમાણુનુ પ્રતિપાદિત કરેલ છે. હવે કેટલા अजमा चंद्रभानी वृद्धि थाय छे. ते मताववाना डेतुथी हे छे. - ( ता दोसिणा पक्खं अयमाणे चंदे चत्तारे बायाले मुहुत्तसए छत्तालीसं बावट्ठिभागा मुहुत्तस्स जाई चंदे विरज्जइ) કૃષ્ણપક્ષથી શુકલપક્ષમાં ગમન કરતે ચદ્ર ચારસાબેતાલીસ મુહૂત તથા એક મુહૂર્તના ખાડિયા છેતાલીસ ભાગ યાવત્ (૪૪રા) આટલા કાળ પર્યન્ત ચંદ્ર વધે છે. યથાક્ત સંખ્યાવાળા મુહૂત'માં ચંદ્ર ધીમે ધીમે ગમન કરવાથી વિરક્ત એટલેકે પ્રકાશની વૃદ્ધિ કરે છે. અર્થાત્ રાહુ વિમાનથી અનાવૃત રહે છે. અહીં પણુ ગણિત ભાવના કૃષ્ણપક્ષતા સબંધમાં કહ્યા
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨