Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९३०
सूर्यप्राप्तिसूत्रे मिति गौतमस्य प्रश्न स्ततो भगवानाह-(ता समचकवालसंठिए णो विसमचकालसंठिए' तावत् समचक्रवालसंस्थितः न विषमचक्रवालसंस्थितः ॥ पुनगौतमः पृच्छति-'ता अभितरं पुक्खरद्धेणं केवइयं चकवालविक्खंभेणं केवइयं परिक्खेवेणं आहिएत्ति वएज्जा ?' तावत् अभ्यन्तरपुष्कराद्धं खलु कियता चक्रवालविष्कं भेन कियता च परिक्षेपेण-परिधिना आख्यातमिति वदेत् । भगवान् कथयति-'अटु जोयणसयसहस्साई चक्कवालविक्खंभेणं एका जोयण कोडी बायालीसं च सयसहस्साई तीसं च सहस्साई दो अउणापण्णे जोयणसए परिक्खेवेणं आहिएति वएज्जा' तावत् अष्टौ योजनशतसहस्राणि८००००० अष्टौ लक्षाः, चक्रवालविष्कम्भेन-चक्रचालव्यासेन, तथा एका योजनकोटिः द्वाचत्वारिंशच शतसहस्राणि त्रिंशच्चसहस्राणि द्वे उनपञ्चाशते योजनशते-एकोन पञ्चाशदधिके द्वे योजनशते अर्थात् १४२३०२४९ एतावान् पुष्करमरद्वीपस्य परिधिः खलु आख्यात इति वदेत्-स्व शिष्येभ्यः समुपदिशेत् । अत्र परिधिगणितपरिभावना तु बहुधा परिभावितव । समचकवालसंठिए णो विसमचक्कवालसंठिए) समचक्रवाल से संस्थित है विषमचक्रवाल से संस्थित नहीं है। श्री गौतमस्वामी पुनः पूछते हैं-(ता अभितरपुक्खरद्धे णं केवइयं चक्कवालविक्खंभेणं केवइयं परिक्खेवेणं आहिएत्ति वएज्जा) आभ्यंतर पुष्कराद्ध चक्रचालविष्कंभ से कितना प्रमाण वाला कहा है ? एवं उसकी परिधि कितनी कही है ? सो कहिए ? इस प्रकार श्रीगौतमस्वामी के प्रश्न को सुनकर उत्तर में श्री भगवान् कहते हैं-(अट्ठजोयण सयसहस्साई चकचालविवभेणं एका जोयणकोटी बायालीसं च सयसह स्साई दो अउणापण्णे जोयणसए परिक्खेवेगं आहिएत्ति वएजा) आठ लाख योजन ८०००००। चक्रवाल विष्कंभ से अर्थात् व्यास से तथा एक करोड बयालीस लाख तीस हजार दोसो उन्चास १४२३०२४९। इतना प्रमाण की पुष्करवर द्वीप की परिधि कही है ऐसा स्वशिष्यों को कहें। छ.-(ता समचकनालसठिए णो विसमचक्कघालसठिर) समय पासी सस्थित छ. विषम याथी सस्थित नथी. श्रीगौतमस्वामी शथी पूछे छ-(ना अभितरपुखरद्धेण केवइय चक्क वालविक्ख भेण केवइयं परिक्खेत्रेण आहिरत्ति वएउजा) सत्यत२ ४२।५ ચક્રવાલ વિધ્વંભથી જેટલા પ્રમાણને કહેલ છે અને તેની પરિધિ કેટલી કહી છે? તે કહે આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને ઉત્તરમાં શ્રીભગવાન કહે છે.(अदुजोयण सयसहस्साई चक्कवालविक्ख भेण एका जोयणकोडी बायालीसच सयसहस्साई दो अउणापण्णे जोयणसए परिक्खेवेण आहिएत्ति वएज्जा) 245सा योन ८०००००! ચક્રવાલ વિÉભથી અર્થાત્ વ્યાસથી તથા એક કરોડ બેંતાલીસ લાખ ત્રીસ હજાર બસે ઓગણપચાસ ૧૪૨૩૦૨૪૯ આટલા પ્રમાણની પુષ્કરવાર દ્વીપની પરિધી કહી છે તેમ શિષ્યને કહેવું.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૨