Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
3293D
सूर्यज्ञप्तिप्रकाशिका टीका सू० १०१ एकोनविंशतितम प्राभृतम्
९६५ चतुरङ्गुलेन-चतुर्भिरगुलैरप्राप्त-तत्तुल्यमन्तरितं सत् चन्द्रविमानस्य अधस्तात् चारं चरति तच्चैवं चरत् शुक्लपक्षे शनैः शनैः अन्तरितं सत् चन्द्रमसं प्रकटी करोति, कृष्णपक्षे च शनैः शनैस्तमेव चन्द्रमसमावृणोति, इत्येवं शुक्लकृष्णस्य कारणं सामान्यतः प्रतिपाद्य पुनविश्लेषयति-'बावडिं बावष्टिं दिवसे दिवसे तु सुक्कपक्खस्स । जं परिवडइ चंदो खवेइ तं चेव कालेणं ॥२६॥' द्वापष्टि षिष्टि दिवसे दिवसे तु शुक्लपक्षस्य । यथा परिवर्द्धते चन्द्रक्षपयति तथा चैव कालेन ॥२६॥ इह द्वाषष्टिभागीकृतस्य चन्द्रविमानस्य द्वौ भागौ उपरितनौ अपाकृत्य शेषस्य विमानभागस्य पश्चदशभिर्भागे हृते सति ये चत्वारो भागाः लभ्यन्ते ते द्वापष्टिशब्देनोच्यन्ते, अवयवे समुदायोपचारात् । एतच्च व्याख्यानं जीवाभिगमचूादि दर्शनतः कृतं न पुनः स्वविचार दृशा, तथाहि अस्या एव गाथायाः व्याख्याने जीवातथाप्रकार जगत् स्वभाव होने से तथा वह विमान नित्य चंद्र के साथ सर्व काल अविरहित रहता है, तथा चतुरंगुल से अप्राप्त उसके समान अंतरवाला होकर चंद्रविमान के नीचे गमन करता है। इस प्रकार संचरण करता हुवा, शुक्लपक्ष में धीरे धीरे अंतर रहित होकर चंद्रमा को प्रगट करता है, तथा कृष्णपक्ष में धीरे धीरे उसी चंद्र को आच्छादित करता है । इस प्रकार शुक्ल. पक्ष एवं कृष्णपक्ष का कारण का सामान्य रूप से प्रतिपादन करके फिर से स्पष्ट करते हैं ॥२५॥
बावहि बावढि दिवसे दिवसे तु सुक्कपक्खस्स ।
जं परिवडइ चंदो खवेइ तं चेव कालेणं ॥२६॥ बासठ भाग किये गये चन्द्रविमान का ऊपर के दो भाग को छोडकर शेषविमान के भाग का पंद्रह से भाग करने पर जो चार भाग प्राप्त होता है वे अवयव में समुदाय के उपचार से बासठ शब्द से कहा जाता है, इस की व्याख्या जीवाभिगम की चूर्णिका आदि को देख के किया है, अपने विचार સર્વકાળ અવિરહિતપણાથી રહે છે. તથા ચતુરંગુલ અર્થાત્ ચાર આંગળથી પ્રાપ્ત ન થાય તેવા અંતરવાળું થઈને ચંદ્રવિમાનની નીચે ગમન કરે છે. આ રીતે સંચરણ કરતાં કરતાં શુકલપક્ષમાં ધીરે ધીરે અંતર વિનાનું થઈને ચંદ્રમાને પ્રગટ કરે છે. તથા કૃષ્ણપક્ષમાં ધીરે ધીરે એજ ચંદ્રને ઢાંકે છે. આ પ્રમાણે શુક પક્ષ અને કૃષ્ણ પક્ષના સામાન્ય રીતે કારણનું પ્રતિપાદન કરીને ફરીથી તેને સ્પષ્ટ કરે છે. | ૨૫
बावर्द्वि बावर्द्वि दिवसे दिवसे तु सुक्कपक्खस्स ।
ज परिबढइ चंदो खवेइ तचेव कालेण ॥२६॥ બાસઠમાગ કરવામાં આવેલ ચંદ્ર વિમાનની ઉપરના બે ભાગને છોડીને બાકીના વિમાનના ભાગના પંદરથી ભાગ કરવાથી જે ચાર ભાગ પ્રાપ્ત થાય છે તે અવયવમાં સમુદાયના ઉપચારથી બાસઠ શબ્દથી કહેવાય છે. આની વ્યાખ્યા જીવાભિગમની ચૂર્ણિકા
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2