Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 1057
________________ १०४६ सूर्यप्रज्ञप्तिसूत्रे पौरस्त्येन आवृत्य पाश्चात्येन व्यतिव्रजति, तदा खलु पौरस्त्येन चन्द्रः सूर्यो वा उपदर्शयति पाश्चात्येन राहुः ॥-तावदिति पूर्ववत् खल्विति वाक्यालङ्कारे यदा-यस्मिन् कस्मिन्नपि समये देव रूपो राहुः आगच्छन्-कुतश्चित् स्थानात् समागच्छन् वा गच्छन्-व्रजन् वा क्वापि स्थाने विकुर्वन् वा-स्वेच्छया तां तां विक्रियां समुत्पादयन् वा तथा परिचरणबुद्धया इतस्ततः परिचरन्-परिभ्रमन् वा चन्द्रस्य सूर्यस्य वा लेश्यां-विमानगतधवलिमानं पौरस्त्येनपूर्वभागेन आवृत्त्य-आवत्य-आच्छाद्य-अग्रभागेनाच्छाद्य पाश्चात्यभागेन व्यतिव्रजतिव्यतिक्रामति, तदा किल पौरस्त्यभागेन चन्द्रः सूर्यो वा आत्मानं दर्शयति, पश्चिमभागेन राहुश्चेति । अत्रैतदुक्तं भवति-यदा खलु मोक्षकाले चन्द्रः सूर्यो वा पूर्वदिग विभागे स्वात्मनं प्रकटत्वमुपलभ्यते तदा अधस्ताच्च पश्चिमदिगविभागे राहुर्भवतीत्यर्थः ॥ एवमेवान्यां स्थिति दर्शयति-'जया णं रहूदेवे आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणणं आवरित्ता उत्तरेणं विईवयइ, तया णं दाहिणेणं चंदे वा सूरे वा उवदंसेइ उत्तरेणं राहू' यदा खलु राहुर्देवः आगच्छन् वा गच्छन् वा से उस उस प्रकार की विक्रिया को करते समय तथा परिभ्रमण दृष्टि से इधर उधर भ्रमण करते समय चंद्र को या सूर्य की लेश्या अर्थात् विमानगत श्वतता को पूर्वभाग से आच्छादित करके पाश्चात्य भाग से छोडता है, तब पूर्वभाग से चंद्र या सूर्य अपने को दिखते हैं एवं पश्चिम भाग से राहु दिखता है। यहां पर इस प्रकार कहा जाता है, जब मोक्ष काल में चंद्र या सूर्य पूर्व दिशा में अपना प्रागटय प्राप्त करता है, तब अधो भाग में पश्चिम दिशा में राहु होता है । इसी प्रकार अन्य स्थिति को दिखलाते हैं (जया णं राहू देवे आगच्छमाणे वा गच्छमाणे वा, विउवमाणे वा, परियारेमाणे वा, चंदस्स वा, सूरस्स वा, लेसं दाहिणेणं आवरित्ता उत्तरेणं विईवयइ, तया णं दाहिणेणं चंदे वा, सूरे वा, उवदंसेइ उत्तरेणं राहू) जिस समय देव रूप राहु कोई स्थान से आकर के या जाता हुवा अथवा स्वेच्छा से उस સમયમાં દેવરૂપર હુ કોઈ સ્થાનથી આવતાં કે કઈ સ્થાનમાં જતાં અથવા સ્વેચ્છાથી તેને પ્રકારની વિકિયાએ કરતી વખતે તથા પરિભ્રમણની દૃષ્ટિથી આમ તેમ ભ્રમણ કરતી વખતે ચંદ્રની કે સૂર્યની ગ્લેશ્યા અર્થાત્ વિમાનમાં રહેલ વેતતાને પૂર્વભાગથી આચ્છાદિત કરીને પાછળના ભાગથી છોડે છે. ત્યારે પૂર્વભાગથી ચંદ્ર કે સૂર્ય આપણને દેખાય છે. અને પશ્ચિમ ભાગથી રાહુ દેખાય છે. અહીં આ પ્રમાણે કહેવામાં આવે છે. જ્યારે મેક્ષકાળમાં ચંદ્ર કે સૂર્ય પૂર્વ દિશામાં પિતાનું પ્રાગટય પ્રાપ્ત કરે છે ત્યારે નીચેના ભાગમાં पश्चिम दिशामा राहु डाय छ मे प्रमाणे अन्य स्थितिने तn ४ छ.-(जया ण राहू देवे आगच्छमाणे वा, गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स वा, सूरस्स वा, लेसं दाहिणेणं आवरित्ता उत्तरेणं विइवयइ, तया ण दाहिणेणं च देवा, सूरे वो, उवदं सेइ, શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2

Loading...

Page Navigation
1 ... 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111