Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० १०५ विशतितमप्राभृतम्
१०५३ प्रवादो जायते यथा-चन्द्रः सूर्यो वा राहणा व्यतिचरितः-राहणा मध्यभागेन चन्द्रः सूर्यो वा भिन्नो विदारितश्चेति केवलं प्रवादमात्रम् ॥ 'ता जया णं राहूदेवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेत्ता णं अहे सपक्खि सपडिदिसिं चिट्ठइ, तया णं मणुस्सलोअंमि मणुस्सा वदंति राहुणा चंदे वा सूरे वा घत्थे राहुणा घत्थे' तावत् यदा खलु राहुर्देवः आगच्छन् वा गच्छन वा विकुर्वन् परिचरन् वा चन्द्रस्य वा सूर्यस्य वा लेश्यामावृत्य खलु अधः सपक्षं सह प्रतिदिग्भिस्तिष्ठति, तदा खल मनुष्यलोकेऽस्मिन् मनुष्याः वदन्ति-राहुणा चन्द्रो वा सूर्यो वा गृहीतो राहुणा गृहीतः ॥-अर्थात् यदा राहुश्चन्द्रस्य सूर्यस्य वा 'सपक्खि' मिति सह पक्षैरिति सपक्षं-सर्वेषु पक्षेषु-सर्वेषु पार्थेषु-पूर्वापरदक्षिणोत्तररूपेषु इति भावः, तथा च सहप्रतिदिग्भिः सप्रतिदिक्-सर्वास्वपि दिक्षु इत्यर्थः, लेश्यामावृत्य तिष्ठति तदैव मनुष्यलोके प्रवादविस्तारो जायते यथा राहुणा चन्द्रः सूर्यो वा सर्वात्मना गृहीत इति ॥ अथान्यदाह
चन्द्रविमानस्य पञ्चकपष्टिभागन्यूनयोजनप्रमाणत्वात् राहुविमानस्य च ग्रह विमाप्रकार कहते हैं कि चंद्र या सूर्य को राहुने मध्य भाग से विदारित किया है यह कथन केवल जल्पन मात्र ही है, (ता जया णं राहू देवे आगच्छमाणे वा गच्छमाणे वा चंदस्स वा सूरस्स चा लेस आवरेत्ता णं अहे सपक्खि सपडिदिसं चिट्ठइ, तया णं मणुस्स लोयंमि मणुस्सा वदंति, राहुणा चंदे वा सूरे वा, घत्थे राहुणा पत्थे) जब राहु चंद्र का या सूर्य का गमन करते समय अथवा आते समय या विकुर्वणा करते समय अथवा परिचरण करते समय चंद्र की या सूर्य की लेश्या को आच्छादित करके नीचे (सपक्खि) सब पक्षमें सब दिशाओं में स्थित होता है, तब इस मनुष्यलोक में मनुष्य कहते हैं चंद्र या सूर्य को राहु सब प्रकार से ग्रसीत किया है, राहु ने ग्रसीत किया हैं। ___ अब अन्य विषय को प्रतिपादित करते हैं-चंद्र विमान इकसठिया पांच योजन भाग न्यून होने से एवं तथा राहु विमान ग्रहविमान से आधा योजन મનુષ્યલોકમાં મનુષ્ય આ પ્રમાણે કહે છે કે-ચંદ્ર કે સૂર્યને રાહુએ મધ્યભાગથી વિદ્યારિત ४२८ छ. २मा ४थन 300 ४६५न भात्र छ.-(ता जया णं राहू देवे आगच्छमाणे वा गच्छ. माणे वा चदस्स वा सूरस्स था, लेस्सं आवरेता ण अहे सपक्खि सपडिदिसि चिइ तया ण मणुस्सा वदंति, राहुणा च दे वा सूरे वा पत्थे राहुणा पत्थे) क्यारे । यद्र सूर्यना ગમન કરતી વખતે અથવા આવતી વખતે કે વિક્ર્વણુ કરતી વખતે અથવા પરિચારણું ४२ती मते यद्रनी में सूर्यनी वेश्याने आ-छोहित शन नाये (सपक्खि) ५॥ पक्षमा અને બધી દિશાઓમાં સ્થિત રહે છે, ત્યારે મનુષ્ય લેકમાં મનુષ્ય કહે છે કે ચંદ્ર કે સૂર્યને રાહુએ બધી રીતે ગ્રસીત કરેલ છે. રાહુએ ચંદ્રને ગ્રસીત કરેલ છે.
હવે બીજા વિષયનું પ્રતિપાદન કરવામાં આવે છે. ચંદ્ર વિમાન એકસડિયા પાંચ
श्री सुर्यप्रति सूत्र : २