Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूयज्ञप्तिप्रकाशिका टीका सू० १०५ विशतितमः प्राभृतम्
१०५१
'ता जया णं राहूदेवे आगच्छमाणे वा गच्छमाणे वा विउच्यमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं आवरेत्ता विश्वयइ तया णं मणुस्सलोए मणुस्सा वदन्ति -राहुणा चंदे सूरे वा गहिए' तावत् यदा खल राहुर्देव आगच्छन् वा गच्छन वा विकुर्वन् वा परिचरन् वा चन्द्रस्य सूर्यस्य वा लेश्यामावृत्त्य व्यतिव्रजति, तदा खलु मनुष्यलोके मनुष्याः वदन्तिराहुणा चन्द्रः सूर्यो वा गृहीतः ॥ यदा चन्द्रस्य सूर्यस्य वा लेश्यामावृत्य स्थितो भवति राहुस्तदा लेके एवमुक्तिर्यथा - राहुणा चन्द्रः सूर्यो वा गृहीत इति । 'ता जया णं राहूदेवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेत्ता पासेणं विश्वयइ तया णं मणुस्स लोमि मणुस्सा वदंति - चंदेण वा सूरेण वा राहुस्स कुच्छी भिण्णा' 'तावत् यदा खल राहुर्देवः आगच्छन् वा गच्छन् वा विकुर्वन् वा परिचरन् वा चन्द्रस्य वा सूर्यस्य वा लेश्यामावृत्य पार्श्वेन व्यतिव्रजति तदा खलु मनुष्यलोकेऽस्मिन् मनुष्याः वदन्ति चन्द्रेण वा सूर्येण वा राहोः कुक्षिभिन्ना || यदा च राहुः लेश्यामावृत्य पार्श्वेन व्यतिक्रामति तदैवं मनुष्याणामुक्तियथा चन्द्रेण सूर्येण वा राहोः कुक्षिभिन्ना - उदरं विदारितं राहोः कुक्षिं भित्वा चन्द्रः सूर्यो राहु स्थित होता है । (ता जया णं राहूदेवे आगच्छमाणे वा, गच्छमाणे वा, विमाणे वा, परियारेमाणे वा, चंदस्स वा सूरस्स वा, लेसं आवरेत्ता, विईवयह, तया णं मणुस्स लोए मणुस्सा वदंति - राहुणा चंदे सूरे वा गहिए ) जब राहु चंद्र की एवं सूर्य की लेश्या को आच्छादित करके स्थित रहता है, तब लोक में इस प्रकार कहा जाता है कि राहु ने चंद्र अथवा सूर्य को ग्रसित किया है । (ता जया णं राहुदेवे आगच्छमाणे वा गच्छमाणे वा, विउब्वमाणे वा चंदस्स वा, सूरस्स वा लेस्सं आवरेत्ता पासेणं विईवयइ तथा णं मणुस्सा वति चंदेण वा सूरेण वा राहुस्स कुच्छीभिण्णा) जब राहु लेश्या को आगच्छादित करके पार्श्व भाग से छोड़ता है तब मनुष्य इस प्रकार से कहते हैं-चंद्र ने अथवा सूर्य ने राहु की कुक्षि को विदारित की है अर्थात् चंद्र या सूर्य राहु का અગ્નિ ખુણામાં લેશ્યાને છેડતા રાહૂ સ્થિત રહે છે. આ પ્રમાણેજ રાહૂ જ્યારે ચંદ્ર સૂર્યંની એક તરફની લેસ્યાને ઇશાન ખુણામાં ઢાંકી દે છે, અને નૈઋત્ય ખુણામાંથી છેડે છે, ત્યારે ઈશાન ખૂણામાં ચંદ્ર કે સૂર્યં પ્રગટ થયેલ દેખાય છે. અને નૈઋત્ય अणुभां राहु स्थित रहे छे.- ( ता जया णं राहू देवे आगच्छमाणेवा, गच्छमाणे वा, विवमाणे वा, परियारेमाणे वा, चंदरसवा सूररसवा, लेसं आवरेत्ता विईवयइ ताणं मणुस्सलोए मणुस्सा वदति राहुणा चंदे सूरे वा गहिए ) क्यारे राहु चंद्रनी है સૂર્યનીલેશ્યાને આચ્છાદિત કરીને પસ્થિત રહે છે, ત્યારે લેાકમાં આ પ્રમાણે आहेवामां आवे छे, } राहुथी चंद्र } सूर्य असित थयेस छे.- ( ता जयागं राहु देवे आग च्छमाणेवा, गच्छमाणेवा, चंदस्सवा, सूरस्सवा, लेसं आवरत पसेण वियई, तयाण' लोमि मगुस्सा वदति चंदेण वा सूरेणवा राहुस्स कुच्छोभिन्ना) न्यारे राहू देश्याने આચ્છાદિત કરીને પાર્શ્વ ભાગથી છેડે છે. ત્યારે મનુષ્યેા આ પ્રમાણે કહે છેકે ચંદ્ર કે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨