Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१०५२
सूर्यप्रज्ञप्तिसूत्रे
वा बहिर्निर्गत इति भावः || - ' ता जया णं राहूदेवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेत्ता पच्चोसकइ तया णं मणुस्सलोए मणुस्सा एवं वदति - राहुणा चंदे वा सूरे वा वंते राहुणा राहुणा वंते' तावत् यदा खल राहुदेवः आगच्छन् वा गच्छन् वा विकुर्वन् वा परिचरन् वा चन्द्रस्य वा सूर्यस्य वा लेश्यामावृत्य प्रत्यवष्वष्कते तदा खलु मनुष्यलोके मनुष्याः एवं वदन्ति - राहुणा चन्द्रो वा सूर्यो वा वान्तो राहुणा वान्तः । यदा राहुश्चन्द्रस्य सूर्यस्य वा लेश्यामावृत्य प्रत्यवष्वष्कते - पश्चाद् अपसर्पति तदैवं मनुष्याणामुक्तिर्यथा राहुणा चन्द्रः सूर्यो वा वान्तः- कवलीकृत्य मुखान्निस्सारित इति । 'ता जया णं राहूदेवे आगच्छमाणे वा० चंदवा रस्स वा लेसं आवरेत्ता मज्झं मज्झेणं विश्वयइ तया णं मणुस्सलोअंम्मि मणुस्सा वदंति-राहुणा चंदे वा सूरे वा विश्यरिए राहुणा विइयरिए' तावत् यदा खलु राहुदेवः आगच्छन् वा गच्छन् वा, विकुर्वन् वा परिचरन् वा चन्द्रस्य वा सूर्यस्य वा
श्यामावृत्य मध्ये मध्येन व्यतित्रजति तदा खलु मनुष्यलोके - मनुष्याः वदन्ति - राहुणा चन्द्रो वा सूर्यो वा व्यतिचरितो राहुणा व्यतिचरितः ॥ यदा च राहु चन्द्रस्य सूर्यस्य वा मध्यभागेन लेश्यामावृण्वन् व्यतिव्रजति - मध्यभागेन गच्छति तदैवं मनुष्यलोके मनुष्याणां उदर को भेद करके बाहर निकला है । (ता जया णं राहू देवे आगच्छमाणे वा गच्छमाणे वा चंदस्स वा सूरस्स वा लेसं आवरेत्ता पच्चोसक्कइ तथा णं मणुस्सलोए मणुस्सा एवं वदंति राहुणा चंदे वा सूरे वा वंते राहुणा राहुणा वंते ) जब राहु चंद्र अथवा सूर्य की लेश्या को आवृत्त करके परावर्तित करता है, अर्थात् छोड देता है तब मनुष्य इस प्रकार से कहते हैं की राहु चन्द्र को या सूर्य को ग्रसित करके मुख से बाहर निकालता है। (ता जया णं राहु देवे आगच्छमाणे वा, गच्छमाणे वा, चंदस्स वा सूरस्स वा, लेसं आवरेत्ता मज्झ मझे णं विईवयइ तया णं मणुस्सलोयंमि मणुस्सा वदंति - राहुणा चंदे वा सूरे वा विइरिए राहुणा विइयरिए) जब चंद्र का या सूर्य का मध्य भाग से लेश्या को आच्छादित करके राहु गमन करता है तब मनुष्य लोक में मनुष्य इस
ચંદ્ર કે સૂર્ય† રાહૂની કુક્ષિને વિદ્યારિત કરેલ છે. અર્થાત્ ચંદ્ર કે સૂર્ય રાહૂના ઉદરને लेडीने महार नीउणे छे.- ( ता जयाणं राहूदेवे आगच्छमात्रा, गच्छमागेवा, चंदरसवा, सूरसवा, लेसं आवरेत्ता पच्चोसकर, तयाणं मणुस्सलाए मणुस्सा एवं वदति राहुणा चदेवा सूरेवा, वांते राहुणा राहुणा वते) न्यारे राहू चंद्र भने सूर्यनी बेश्याने आच्छा દિત કરીને પરાવર્તિત કરે છે. અર્થાત્ છેડે છે. ત્યારે મનુષ્ય આ પ્રમાણે કહે છેકેराहु से चंद्र } सूर्यने असित पुरीने भुणभांथी महार हाडे छे. - ( ता जयाणं राहुदेवे आगच्छमाणे वा, गच्छमाणे वा चंदग्स वा, सूररस वा, लेसं आवरेत्ता मुज्जं मज्जेणं विईवयइ, ताणं मणुस्सलोभि मणुस्सा वदति राहुणा चंदे वा सूरे वा विइयरिर राहुणा विइरिए) જયારે ચંદ્ર કે સૂર્યની લેશ્યાને મધ્યભાગથી આચ્છાદિત કરીને શર્ટુગમન કરે છે ત્યારે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨