Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 1061
________________ १०५० सूर्यप्रज्ञप्तिसने राहू' यदा खलु राहुर्देवः आगच्छन् वा गच्छन् वा विकुर्वन् वा परिचरन् वा चन्द्रस्य वा सूर्यस्य वा लेश्यां दक्षिणपाश्चात्येनात्योत्तरपोरस्त्येन व्यतिव्रजति, तदा खलु दक्षिणपाश्चात्येन चन्द्रो वा सूर्यो वा उपदर्शयति, उत्तरपौरस्त्येन राहुः ॥-दक्षिणपाश्चात्येन दक्षिणपश्चिमयोः सन्धिना-नैऋत्यकोणेन आवृणोति राहुनामा देवश्चन्द्रस्य सूर्यस्य वा लेश्यां तदानीं तस्मिन्नेव नैर्ऋत्यकोणे चन्द्रः सूर्यो वा स्वात्मानमुपदर्शयति, राहुश्चोत्तरपौरस्त्येईशानकोणेन व्यतिक्रामन् भवतीति ॥-'एएणं अभिलावेणं उत्तरपच्चस्थिमेणं आवरेत्ता दाहिणपुरथिमेणं विईवयइ, उत्तरपुरस्थिमेणं आवरेत्ता दाहिणपच्चत्थिमेणं विईवयइ' एतेन अभिलापेन उत्तरपाश्चात्येनावृत्य दक्षिणपौरस्त्येन व्यतिव्रजति, उत्तरपौरस्त्येनावृत्य दक्षिणपाश्चात्येन व्यतिव्रजति ।।-एतेन-पूर्वोदितेन-अभिलापेन-भावनाप्रकारेण राहुनामा देवो यदा-चन्द्रस्य सूर्यस्य वा लेश्यां वायव्यकोणेन आवृणोति, आग्नेयकोणेन च व्यतिक्रामति-मुश्चति, तदैतस्यां परिस्थितौ वायव्यकोणे चन्द्रसूर्ययोरेकतरो दृश्यो भवति, आग्नेयकोणे च लेश्यां विमुञ्चन् राहुस्थितो भवति ॥ एवमेव यदा स एव राहुर्यदा चन्द्रसूर्ययोरेकतरस्य लेश्यामीशानकोणे आवृणोति नैर्ऋत्यकोणे च मुश्चति तदा ईशानकोणे चन्द्रः सूर्यों वा दृश्यो भवति, नैऋत्यकोणे राहुश्चेति ॥ नैऋत्य कोण से चंद्र की या सूर्य की लेश्या को आच्छादित करता है तब चंद्र अथवा सूर्य नैऋत्यकोण से अपने को प्रगट करता है एवं राहु उत्तर पौरस्त्य अर्थात् ईशानकोण से गमन करता है । (एए णं अभिलावेणं उत्तरपच्चिस्थिमे णं आवरेत्ता दाहिणपुरस्थिमेणं विईवयइ, उत्तरपुरस्थिमेणं आवरेत्ता :दारिण पच्चत्थिमेणं विईवयइ) यह पूर्वकथित भावना प्रकार से राहु नाम का देव जब चंद्र की अथवा सूर्य की लेश्या को वायव्य कोण से आच्छादित करता है, एवं आग्नेय कोण से छोडता है, तो इस परिस्थिति में वायव्य कोण में चंद्र सूर्य प्रगट हुवा दिखता है एवं आग्नेयकोण में लेश्या को छोडता हुवा राहु स्थित रहता है, इसी प्रकार वही राहु जब चंद्र सूर्य की एकतरफ की लेश्या ईशानकोण में आच्छादित करता है, एवं नैऋत्यकोण से छोडता है, तब ईशान कोण में चंद्र अथवा सूर्य प्रगट दिखता है एवं नैऋत्यकोण में परत्थिमेण राह) राव यारे दक्षिण पश्चिम अर्थात् नै३त्योथी यनी अथवा सूर्यनी લેશ્યાને આચ્છાદિત કરે છે, ત્યારે ચંદ્ર કે સૂર્ય નેત્રય ખુણામાંથી પિતાને પ્રગટ કરે छ. भने । उत्तर पौ२२त्य अर्थात् शान मुशाभाथी मन ४२ छे. (एएणं अभिलावेण उत्तरपच्चत्थिमेण आवरेत्ता दाहिणपुरथिमेण विईवयइ, उत्तरपुरस्थिमेण आवरेत्ता दाहिण पच्चत्थिमेण विईवयइ) 0 पूर्व प्रथित भावना प्रारथी राई नभनी हे न्यारे य'द्रनी અથવા સૂર્યની લેશ્યાને વાયવ્ય ખુણામાંથી આચ્છાદિત કરે છે, અને અગ્નિ ખુણામાંથી છેડે છે, તે આ પરિસ્થિતિમાં વાયવ્ય ખુણામાં ચંદ્ર સૂર્ય પ્રગટ થયેલ દેખાય છે. અને શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર:

Loading...

Page Navigation
1 ... 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111