Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सर्यज्ञप्तिप्रकाशिका टीका सू० १०५ विंशतितम प्राभृतम्
१०४९ खल राहुर्देवः आगच्छन् वा गच्छन् वा विकुर्वन् परिचरन् वा चन्द्रस्य वा सूर्यस्य वा लेश्यां दक्षिणपौरस्त्येनावृत्योत्तरपश्चिमेन व्यतिव्रजति, तदा खलु दक्षिणपौरस्त्येन चन्द्रो वा सूर्यो वा उपदर्शयति, उत्तरपाश्चात्येन राहुः ॥ यदा कदाचित् राहुर्देवः कुतश्चित् स्थानात् समागच्छन् वा परिव्रजन् वा स्वेच्छया कामपि विक्रियां कुर्वन् वा परिचरणबुद्धया इतस्ततो गच्छन् चन्द्रस्य सूर्यस्य वा लेश्यां दक्षिणपौरस्त्येन-दक्षिणपूर्वकोणेन-आग्नेयकोणं आवृत्य -आवयं-अवरुद्धय पुनरुत्तरपश्चिमेन-वायव्यकोणेन व्यतिव्रजति-व्यतिक्रामति, तदा खलु -तस्यां परिस्थितौ किल दक्षिणपौरस्त्येन-आग्नेयकोणेन चन्द्रः सूर्यो वा स्वकीयमात्मानमुपदर्शयति-प्रकटयति, राहुश्चोत्तरपश्चिमेन-वायव्यकोणेन स्थितो भवति, परस्परं सम्मुखस्थास्ते भवन्तीत्यर्थः ।-'जया णं राहदेवे आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणपच्चत्थिमेणं आवरित्ता उत्तरपुरत्थिमेणं विईवयइ, तया णं दाहिणपच्चत्थिमेणं चंदे वा सूरे वा उवदंसेइ उत्तरपुरस्थिमेणं माणे वा, चंदस्स वा सूरस्स वा, लेसं दाहिणपुरथिमेणं आवरित्ता उत्तरपच्चथिमेणं विईवयइ, तया णं दाहिणपुरथिमेणं चंदे वा सूरे वा, उवदंसेइ, उत्तर पच्चत्थिमेणं राहू) जिस समय राहुदेव कोई स्थान से आते समय अथवा जाते समय स्वेच्छा से कोई भी विक्रिया करता हुवा परिचरण की बुद्धि से इधर उधर जाते समय चंद्र की अथवा सूर्य की लेश्या को दक्षिण पूर्वकोण से अर्थात् आग्नेयकोण से आच्छादित करके पुन: उत्तरपश्चिम अर्थात् वायव्य कोण से व्यतिक्रमण करता है तब आग्नेयकोण से चंद्र अथवा सूर्य अपने को प्रदर्शित करता है, तथा राहु वायव्यकोण में स्थित रहता है अर्थात् वे परस्पर सन्मुख हो जाते हैं । (जया णं राहूदेवे आगच्छमाणे वा गच्छमाणे वा, विउव्वमाणे वा, परियारेमाणे वा, चंदस्स वा, सूरस्स वा, लेसं दाहिणपच्चत्थिमेणं आवरित्ता उत्तरपुरस्थिमेणं विईवयइ, तया णं दाहिणपच्चत्थिमेणं चंदे वा सूरे वा उवदंसेइ उत्तरपुरस्थिमेणं राहू) राहुदेव जब दक्षिण पश्चिम अर्थात् दाहिणपुरथिमेण आवरित्ता उत्तरपच्चत्थिमेण विईवयइ, तया ण दाहिणपुरस्थिमेव चंदे वा सूरे वा, उवद सेइ, उत्तरपच्चत्थिमेण राहू) न्यारे ।१ स्थानथी पावती मते કે જતી વખતે સ્વેચ્છાથી કેઈપણ વિક્રિયા કરીને પરિચારણ બુદ્ધિથી આમતેમ જતી વખતે ચંદ્રની કે સૂર્યની લેશ્યાને દક્ષિણ પૂર્વ તરફના ખૂણાથી અર્થાત્ અગ્નિખૂણાથી ઢાંકી દઈને ફરીને ઉત્તરપશ્ચિમ અર્થાત્ વાયવ્ય ખૂણાથી મુક્ત કરે છે. ત્યારે અગ્નિખુણામાંથી ચંદ્ર અથવા સૂર્ય પોતાને પ્રગટ કરે છે. તથા રાહુ વાયવ્ય ખુણામાં સ્થિત રહે છે. અર્થાત્ તેઓ ५२:५२ सेमी सन्भु थsonय छे. (जया णं राहू देवे आगच्छमाणे वा विउव्वमाणे वा परियारेभाणे वा, चंदम्स वा सूरस्स वा, लेसं दाहिणपच्चत्थिमे णं आवरित्ता गच्छमाणे वा उत्तरपुरत्यिमे गं विईवयइ, तया ण दाहिणवच्चत्थिमेण च दे वा सूरे वा, उवदं सेइ उत्तर
શ્રી સુર્યપ્રજ્ઞતિ સૂત્રઃ ૨