Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 1058
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० १०५ विंशतितमं प्राभृतम् १०४७ विकुर्वन् वा परिचरन् वा चन्द्रस्य वा सूर्यस्य वा लेश्यां दाहिणात्येना वृत्योत्तरेण व्यति - व्रजति, तदा खलु दक्षिणेन चन्द्रः सूर्यो वा उपदर्शयति, उत्तरेण राहुः ॥ यस्मिन् समये खल्वति वाक्यालङ्कारे देवरूपो राहुः कुतश्चित् स्थानात् समागच्छन् अथवा आगच्छन् अथवा स्वेच्छया तां तां विक्रियां कुर्वन् अथवा परिचरणबुद्धचा इतस्ततो भ्रमन् वा चन्द्रस्य सूर्यस्य वा विमानगतधवलिमानं दाक्षिणात्येन- दक्षिणदिग्रविभागेनावृत्यच्छाद्योत्तरेण दिग्विभागेन व्यतिव्रजति - व्यतिक्रामति, तस्मिन् समये किल दक्षिण दिग्विभागेन चन्द्रः सूर्यो वा स्वात्मनं दर्शयति - प्रकटयति, तथोत्तरभागेन राहुर्भवतीत्यर्थात् दक्षिणोत्तरस्थिति विषयकमिदं सूत्रखण्ड मस्तीत्यवधेयम् || 'एएणं अभिलवेणं पच्चत्थिमेणं आवरिता पुरच्छिमेणं विवय, उत्तरेणं आवरिता दाहिणेणं विईवयह' एतेनाभिलापेन पाश्चात्येनावृत्य पौरस्त्येन व्यतित्रजति उत्तरेणावृत्त्य दाक्षिणात्येन व्यतिव्रजति ॥ - एवं पूर्वोदितेन अभिलापेन - भावनाभावितेन पश्चिमावरणं पूर्वव्यतिक्रमणं तथाचोत्तरावरणं दक्षिणात्यव्यतिक्रमणं चेति सूत्रखण्डद्वयमुपबृंहितव्यं ॥ तच्चैवं यथा - 'ता जया णं राहूदेवे आगच्छमाणे वा उस प्रकार की विक्रिया करता हुवा अथवा परिचरण बुद्धि से इधर उधर भ्रमण करता हुवा चंद्र का अथवा सूर्य का विमान की श्वेतता को दक्षिण दिशा से आवृत करके अर्थात् आच्छादितकरके उत्तर दिशा से व्यतिक्रमण करता है, उस समय दक्षिण दिशा से चंद्र अथवा सूर्य प्रगट होता है तथा उत्तर भाग में राहु होता हैं । अर्थात् दक्षिण एवं उत्तर दिशा की स्थिति विषय में यह सूत्रपाठ कहा हैं ऐसा समझलेवें, (एएणं अभिलावेणं पच्चत्थिमे णं आवरित्ता पुरच्छिमेणं विईवयइ, उत्तरेणं आवरित्ता दाहिणेणं fadars) इस प्रकार पूर्व कथनानुसार के अभिलाप प्रकार से पश्चिमदिशा से आवृत करके पूर्व दिशासे छोड़ता है तथा उत्तर दिशा से आच्छादित करके दक्षिणदिशा से छोडतां है । इस प्रकार भावना करके ग्रह दो सूत्रखंड कहलेवें जो इस प्रकार है- ( ता जया णं राहूदेवे आगच्छमाणे वा गच्छमाणे वा विउउत्तरेणं राहू) न्यारे देव३५ राहु अर्थ स्थानमांथी आपने अगर ती अथवा स्वेच्छाथी તે તે પ્રકારની વિક્રિયા કરતાં અગર પરિચરણની બુદ્ધિથી આમતેમ ભ્રમણ કરતાં ચંદ્રના કે સૂર્યના વિમાનની શ્વેતતાને દક્ષિણ દિશાથી આવૃત્ત કરીને એટલેકે ઢાંકી દઇને ઉત્તર દિશાથી વ્યતિક્રમણ કરે છે. તે સમયે દક્ષિણૢદિશાથી ચંદ્ર અથવા સૂર્ય પ્રગટ થાય છે. તથા ઉત્તરભાગમાં રાહુ હાય છે. અર્થાત્ દક્ષિણ અને ઉત્તર દિશાની સ્થિતિના સંબંધમાં या सूत्रपाठ ४ छे तेभ समन्वु (एएणं अभिलावेणं पच्चत्थिमेणं आवरिता पुरस्थि मेणं विवयइ, उत्तरेणं आवरित्ता दाहिणेणं विईवयइ ) या प्रमाणे पूर्व प्रथनानुसारना અભિલાપ પ્રકારથી પશ્ચિમદિશાથી આવૃત્ત કરીને પૂર્વદિશાથી છેડે છે. અને ઉત્તર દિશાથી આચ્છાદિત કરીને દક્ષિણ દિશાથી છેડે છે. આ પ્રમાણે ભાવના કરીને શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨

Loading...

Page Navigation
1 ... 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111