Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१०४८
सूर्यप्रज्ञप्तिसूत्र गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं पच्चित्थिमेणं आवरित्ता पुरच्छिमेणं विईवयइ, तया णं पच्चत्थिमेणं चंदे सूरे वा उवदंसेइ पुरच्छिमेणं राह' छाया-तावत् यदा खलु राहुदेवः आगच्छन् वा गच्छन् वा विकुर्वन् वा परिचरन् वा चन्द्रस्य वा सूर्यस्य वा लेश्यां पाश्चात्येनावृत्य पौरस्त्येन व्यतिव्रजति, तदा खलु पाश्चात्येन चन्द्रः सूर्यों वा स्वात्मानमुपदर्शयति, पौरस्त्येन राहुरिति ॥ व्याख्यातमेतत ॥ एवमेव द्वितीयसूत्रखण्डेऽपि वक्तव्यं । 'एवं जयाण' मित्यादिनेति योज्यं । किमधिकेन सूत्रप्रपश्चलेखनेनेति ॥ दिशासु राहोः क्रियां निरूप्य सम्प्रति कोणेषु तस्यैव राहोः क्रियां निरूपयितुं भगवान् स्वाभिप्रायं कथयति-'जया णं राहूदेवे आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणपुरस्थिमेणं आवरित्ता उत्तरपच्चत्थिमेणं विईवयइ तया णं दाहिण पुरत्थिमेणं चंदे वा सूरे वा उपदंसेइ उत्तरपच्चस्थिमेणं राहू' यदा व्वमाणे वा, परियारेमाणे वा, चंदस्स वा सूरस्स वा, लेसं विईवयइ, तया णं पच्चत्थिमेणं चंदे सूरे वा उवदंसेइ पुरच्छिमेणं राहू) जब राहुदेव आते समय अथवा जाते समय अथवा विकुर्वणा करते समय अथवा परिचारणा करते समय चंद्र की अथवा सूर्य की लेश्या को पश्चिमदिशा से आच्छादित करके पूर्वदिशा से छोडता है, तब पश्चिम भाग से चंद्र अथवा सूर्य अपने को प्रगट भाव से दिखता है, एवं पूर्वभाग से राह दिखता है। इस सूत्रांश की पहले व्याख्या की जा चुकी है। इसी प्रकार दूसरा सूत्रखंड में भी समझलेवें (एवं जया णं) इस प्रकार से योजना करलेवें ।
दिशाओं में राहु की क्रिया का कथन कर के अब कोण में राहु की क्रिया का निरूपण करने के लिये श्रीभगवान् अपना अभिप्राय का कथन कहते हैं(जया णं राहदेवे आगच्छमाणे वा, गच्छमाणे वा, विउच्चमाणे वा, परियारेभाले सूत्रम ४डी सेवा के प्रमाणे छे. (ता जवा ण राहू देवे आगच्छमाणे वा गच्छमाणे वा, वि उव्वमाणे वा, परियारेमाणे वा चंदस्स वा सूरस्स वा, लेसं विईवयइ, तया णं पच्चत्थिमेण च दे सूरे वा उवदं सेइ पुरच्छिमेण राहू) न्यारे राव मावती मते ती વખત અથવા વિક્ર્વણુ કરતી વખતે અથવા પરિચારણ કરતી વખતે ચંદ્રની કે સૂર્યની લેશ્યાને પશ્ચિમદિશાથી આચ્છાદિત કરીને પૂર્વ દિશાથી છોડે છે. ત્યારે પશ્ચિમભાગથી ચંદ્ર અથવા સૂર્ય આપણને પ્રગટ ભાવથી દેખાય છે. અને પૂર્વભાગથી રાહુ દેખાય છે. આ સત્રાંશની વ્યાખ્યા પહેલા કરવામાં આવી ગયેલ છે. એ જ પ્રમાણે બીજા સૂત્રખંડ વિષે ५५ सभल -(एवं जयाण) २ा प्रमाणे या ४ देवी.
* દિશાઓમાં રાહુની ક્રિયાઓનું કથન કરીને હવે કેણ (ખુણા)માં રાહુની ક્રિયાનું नि३५३५ ४२१। भाटे श्रीमान् पाताना अभिप्रायनु थन ४२ छ.-(जयाण राहू देवे आगच्छमाणे वा, गच्छमाणे वा विउव्वमाणे वा, परियारेमाणे वा, चंदस्स वा सूरस्स वा, लेस
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨