Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० १०५ विंशतितम प्राभृतम्
___१०२९ लोहिए राहुविमाणे मंजिट्ठा वण्णाभे पण्णत्ते अस्थि हालिदए राहुविमाणे हलिद्दवण्णाभे पण्णत्ते, अस्थि सुकिल्लाए राहुविमाणे भासरासिवण्णाभे पण्णत्ते, ता जया णं राहुदेवे आगच्छमाणे वा गच्छमाणे वा विउठवेमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेस्स पुरच्छिमेणं आवरित्ता पञ्चस्थिमेणं वीतीक्यइ, तया णं पुरच्छिमेणं चदे सूरेश उवदंसेइ पञ्चत्थिमेणं राहू, जया णं राहूदेवे आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणेणं आवरित्ताउत्तरेणं वीतीवयइ, तया णं दाहिणेणं चंदे वा सूरे वा उवदंसेइ उत्तरेणं राहू, एएणं अभिलावेणं पलचत्थिमेणं आवरिता पुरच्छिमेणं वीतीवयइ उत्तरेणं आवरिता दाहिणेणं वीईवयइ, जया णं राहू देवे आगच्छमाणे वा गच्छमाणे वा विउठवमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणपुरच्छिमेणं आवरित्ता उत्तरपञ्चस्थिमेणं वीईवयइ तया णं दाहिणपुरस्थिमेणं चंदे वा सूरे वा उवदंसेइ उत्तरपच्चत्थिमेणं राहू, जया णं राहू देवे आगच्छमाणे वा गच्छमाणे वा विउवमाणे वा परियारेमाणे वा चंदस्त वा सूरस्स वा लेसं दाहिणपञ्चस्थिमेणं आवरित्ता उत्तरपुरच्छिमेणं बोईवयइ तया णं दाहि. णपच्चस्थिमेणं चंदे वा सूरे वा उवदंसेइ उत्तरपुरस्थिमेणं राहू, एएणं अभिलावेणं उत्तरपञ्चस्थिमेणं आवरेत्ता दाहिणपुरस्थिमेणं वीईयइ, उत्तरपुरस्थिमेणं आवरेत्ता दाहिणपञ्चत्थिमेणं वीईवयइ, ता जया गं राहू देवे अगच्छमाणे वा गच्छमाणे वा विउध्वमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं आवरेत्ता वीई वयइ तया णं मणुस्सलोए मणुस्सा वदंति राहुणा चंदे सूरे वा गहिए, ता जया णं राहू देवे आगच्छमाणे वा गच्छमाणे वा विउठवमाणे वा परियारेमाणे वा चंदस्स वा सूरस्त वालेसं अवरेत्ता पासेणं विईवयइ तयाणं मणुस्सलोअंम्मिमणुस्सा वदंति-चंदेण वा सूरेण वा राहुस्स कुच्छी भिण्णा, ता जयाणं
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨