Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१०३४
सूर्यप्रज्ञप्तिसूत्रे राहुदेवो यः खलु चन्द्रं वा सूर्यं वा गृहाति ॥ पुनः-प्रथमतीर्थान्तरीयस्य मतश्रवणानन्तरं एके-द्वितीयास्तीर्थान्तरीयास्तद्विपरीतमेवं कथयन्ति यत् नास्ति खलु कश्चित् तादृशो राहुनामा देवो यः किल समये समये पर्वणि पर्वणि चन्द्रं वा सूर्य वा गृहाति-ग्रसति, राहुरूपस्य कस्यचित् देवस्य कल्पना तु शशश्रृंगवत् कल्पनामात्र एवेति द्वितीयतीर्थान्तरीयस्याभिप्रायः ॥ तदेवं प्रतिपत्तिद्वयं समुपदर्य सम्प्रत्येतद् भावनाथ भगवान् स्वयमेव समन्वयति'तत्थ जे ते एवमाहंसु-ता अत्थि णं से राहू देवे जे णं चंदं वा सुरं वा गिण्हइ-से एवमाहंसुता राहू णं देवे चंदं सूरं वा गेण्हमाणे बुद्धतेणं गिण्हित्ता बुद्धंतेणं मुयइ बुद्धंतेणं गिण्हित्ता मुद्धतेणं मुयइ मुद्धं तेणं गिण्हित्ता बुद्धतेणं मुयइ, मुद्धंतेणं गिण्हित्ता मुद्धतेणं मुयइ' तत्र खलु ये ते एवमाहुस्तावत् अस्ति खलु स राहुर्देवो य चन्द्रं वा सूर्य वा गृहाति ते एवमाहुस्तावत् राहुः खलु देवश्चन्द्रं वा सूर्य गृहन् बुध्नान्तेन गृहीत्वा बुध्नान्तेन मुश्चति, तीर्थान्तरीय का मत सुनकर के दूसरा तीर्थान्तरीय इस प्रकार से अपना मत प्रगट करता है। वह कहता है कि-उस प्रकार का राह नाम का कोइ ऐसा देव नहीं है कि जो समय समय पर्व के दिन चंद्र को या सूर्य को ग्रसित करता है। अर्थात् राहरूप कोई देव की कल्पना ही शशशंग के समान कल्पना मात्र ही है, इस प्रकार दूसरे तीर्थान्तरीय का अभिप्राय है।
इस प्रकार परतीर्थिकों की दो प्रतिपत्तियां कहकर अब इनके कथन का भावार्थ स्वयं भगवान कहते हैं-(तत्थ जे ते एवमासु-ता अत्थि णं से राहू णं देवे जे णं चंदं वा सूरं वा गिण्हइ-से एवमाहंसु-ता राहू णं देवे चंदं सूरं वा गेण्हमाणे बुद्धंतेणं गिणिहत्ता बुद्धतेणं मुयइ बुद्धंतेणं गिणिहत्ता मुद्धंतेणं मुयइ, मुद्धतेणं गिहित्ता बुद्धंतेणं मुयइ मुद्धतेणं गिणिहत्ता, मुद्धतेणं मुयइ) राह के भावाभाव विषय के विचार में जीवादि ऐसा कहता है कि-राह नाम का कोई देव विशेष है, वह चंद्र या सूर्य को ग्रसित करता है, उस के कहने का भाव इस प्रकार से है, कि अपने विमान में भ्रमण करता हवा राह
सुरवा गिव्हइ) पडसा तीर्थान्तरीयन मत सभणीन मान्न तीर्थान्तरीय मा प्रभाग પિતાનો મત પ્રદર્શિત કરે છેકે એ પ્રમાણેને રાહુ નામને કઈ દેવ વિશેષ છે જ નહીં કે જે સમયે સમયે પર્વના દિવસે ચંદ્રને કે સૂર્યને ગ્રસિત કરે છે. અર્થાત્ રાહુરૂપ કોઈ દેવની કલ્પનાજ શશશૃંગની સમાન કલ્પના માત્રજ છે. આ પ્રમાણે બીજા તીર્થાન્તરીયનો અભિપ્રાય છે.
આ પ્રમાણે પરતીથિકની બે પ્રતિપત્તિ કહીને હવે તેના કથનને ભાવાર્થ સ્વયં मावान् ४ छ.-(तत्थ जे ते एव माहंसु-ता अस्थि णं से राहू णं देवे जेणं चंद वा, सूर वा गेण्हइ से एवमाहंसु-ता राहू णं देवे चंदं वा सूरवा गेण्हमाणे बुद्धतेणं गिण्हिता बुद्धतेण मुयइ बुद्धतेणं गिण्हित्ता मुद्धंतेणं मुयइ मुद्धतेणं गिण्हित्ता बुद्धतेणं मुयइ, मुद्धतेणं गिण्हित्ता मुद्धतेणं मुयइ) રાહુના ભાવાભાવ વિષયના વિચારમાં જે વાદી એમ કહે છે કે-રાહુ નામનો કોઈ દેવ વિશેષ છે,
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨