Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० १०५ विशतितम प्राभृतम् बुध्नान्तेन गृहीत्वामुर्दान्तेन मुञ्चति । मूर्धान्तेन गृहीत्वा बुध्नान्तेन मुश्चति मुर्दान्तेन गृहीत्वा मूर्धान्तेन मुञ्चन्ति तत्र-राहो र्भावाभावविषयविचारे ये ते वादिनः एवं कथयति यत् अस्ति खलु कश्चिद्राहुनामदेव विशेषो यः खलु चन्द्रं वा सूर्य वा गृहातीति ते एवं वदन्ति-स्वमत भावनिका मित्थं कुर्वन्ति यत् स्वविमाने भ्रमन् राहुनामा देवश्चन्द्रं वा सूर्य वा गृहन् कदाचित बुध्नान्तेन-अधःप्रदेशेनैव गृहीत्वा बुध्नान्तेनैव-अधःप्रदेशेनैव मुञ्चतिचन्द्रं सूर्य वा त्यजति, अधोभागे गृहीत्वा अधोभागेनैव चन्द्रं सूर्य वा मुञ्चतीति भावः। कदाचिच्च बुध्नान्तेनाधोभागे गृहीत्वा मूर्धान्तेन-ऊर्ध्वप्रदेशेन-ऊर्बभागेन मुञ्चति, अधोभागेन गृहीत्वा उपरितनेन भागेन त्यजतीत्यर्थः । अथवा कदाचित् मूर्द्धान्तेन-ऊर्ध्वप्रदेशेन गृहीत्वा बुन्नान्तेन-अधोभागेन त्यजति । यदि वा कदाचित् मूर्द्धान्ते गृहीत्वा मूर्द्धान्ते नैव मुश्चति । उपरितनेन भागेन चद्रं सूर्य वा गृहीत्वा उपरितनेनैवभागेन मुञ्चतीत्यर्थः॥ अथान्यत् कथयति-'बामभुयंतेणं गिण्हित्ता बामभूयं तेणं मुयइ, बामभूयंतेणं गिण्हत्ता दाहिणभूयंतेणं मुयइ, दाहिणभुयंतेणं गिण्हित्ता बामभुयंतेणं मुयइ, दाहिणभूयंतेणं नाम का देव चंद्र या सूर्य को ग्रसित करके कदाचित् अधोभाग से ग्रहण करके अधोभाग से ही चंद्र सूर्य को छोड देता हैं। अर्थात् अधोभाग से पकडकर अधोभाग से छोड़ देता है। कोई समय अधोभाग से ग्रसित करके ऊर्ध्वभाग से छोड देता है अर्थात् अधोभाग से पकडकर ऊपर के भाग से छोड देता है। अथवा कोइ समय ऊर्ध्व प्रदेश से गृहीत करके अधोभाग से छोडता है, एवं कोई समय उध्वं भाग से गृहीत करके ऊपर के भाग से छोडता है। अर्थात् ऊपर के भाग से चंद्र को या सूर्य को ग्रहण करके ऊपर के भाग से ही छोडता है । अब अन्य प्रकार से कहते हैं(बामभूयंतेणं गिण्हित्ता वामभुयंतेणं मुयइ, वामभुयंतेणं गिणिहत्ता दाहिणभूयंतेणं मुयइ, दाहिणभुयंतेणं गिणिहत्ता वाम्भुयंतेणं भुयइ दाहिणभुयंतेणं गिण्हित्ता) दाहिणभुयंतेणं मुयइ) अन्य प्रकार से ग्रहण प्रकार को कहते हैंતે ચંદ્ર કે સૂર્યનો ગ્રાસ કરે છે. તેનો કહેવાનો ભાવ એમ છે કે પોતાના વિમાનમાં ભ્રમણ કરતે રાહ નામનો દેવ વિશેષ ચંદ્ર કે સૂર્યને ગ્રસિત કરે છે. ગ્રસિત કરીને કેઈવાર અભાગથી ગ્રહણ કરીને અધભાગથી જ ચંદ્ર કે સૂર્યને છોડી દે છે. અર્થાત્ અધભાગથી પકડીને અધેભાગથી છોડી દે છે. કેઈવાર અધેભાગથી ગ્રસિત કરીને ઉપરના ભાગથી છોડી દે છે. અર્થાત્ નીચેથી પકડીને ઉપરના ભાગથી છેડે છે. અથવા ઈવાર ઉપરના ભાગથી ગ્રસીત કરીને નીચેના ભાગથી છેડી દે છે. અથવા કેઈ સમય ઉપરના ભાગથી ગ્રહણ કરીને ઉપરના ભાગથી છોડે છે. અર્થાત ઉપરના ભાગથી ચંદ્રને કે સૂર્યને ગ્રહણ કરીને ઉપરના ભાગથીજ છેડી દે છે.
वे मी थी ४३ छ.-(वामभूयंतेणं गिण्हित्ता वामभूयतेणं मुयइ, वामभूयतेणं गिव्हित्ता दाहिणभूयतेणं मुयइ, दाहिणभूयतेण गिण्हित्ता वामभूयतेण मुयइ, दाहिणभूय तेणं
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2