Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० १०५ विंशतितम प्राभृतम्
१०३१ भुजान्तेन मुञ्चति वामभुजान्तेन गृहीत्वा दक्षिणभुजान्तेन मुञ्चति, दक्षिणभुनान्तेन गृहीत्या दक्षिणभुजान्तेन मुश्चति तत्र येते एक्माहुस्तावत् नास्ति खलु स राहुर्देवो यः खलु चन्द्रं वा सूर्य वा गृह्णाति ते एवमाहुस्तत्र खलु इमे पश्चदशकृष्णाः पुद्गला प्रज्ञप्ताः, तद्यथा सिंहनादा (१) जटिला (२) क्षरा (३) क्षता (४) अञ्जना (५) खजना (६) शीतला (७) हिमशीतला (८) कैलाशा (९) अरुणाभा (१०) परिजया (११) नभसूर्या (१२) कपिला १३ पिंगला १४ राहुः (१५)। तावत् यदा खलु एते पञ्चदश कृष्णाः पुद्गला: सदा चन्द्रस्य वा सूर्यस्य वा लेश्यानुबद्धय चारिणो भवन्ति तदा खलु मनुष्यलोकेऽस्मिन् मनुष्याः एवं वदन्ति एवं खलु राहुश्चन्द्रं वा सूये वा गृहाति, एवं०२ । तावत् यदा खलु एते पञ्चदश कृष्णाः पुद्गलाः न सदा चन्द्रस्य वा सूर्यस्य वा लेश्यानुबद्धचारिणः खलु तदा मनुष्य लोकेऽस्मिन् मनुष्याः एवं वदन्ति-एवं खलु राहुश्चन्द्रं वा सूर्य वा गृह्णाति, एते एवमाहुः ॥ वयं पुनरेवं वदामस्तावत् राहुः खलु देवः महद्धिकः महानुभावः वरवस्त्रधरः वराभरणधारी, राहो खलु देवस्य नवनामधेयाः प्रज्ञप्ताः तद्यथा-सिहालयः १, जटिलयः २, खरः ३, क्षेत्रः ४, पद्धरः ५, मगरः ६, मत्स्यः ७, कच्छपः ८, कण्वसर्पः ९ । तावत् राहोः खल देवस्य विमानं पञ्चवर्ण प्रज्ञप्तं, तद्यथाकृष्णः १, नीलः २, लोहितः ३, हारिद्रः ४, शुक्ल: ५। अस्ति कृष्णं राहुविमानं खननाभं, अस्तिनीलं राहुविमान लावण्यवर्णाभं प्रज्ञप्तं । अस्ति लोहितं राहुविमानं हरिद्रावर्णाभं प्रज्ञप्तं, अस्ति शुक्लं राहुविमानं भासराशिवर्णाभं प्रज्ञप्तं । तावत् यदा खलु राहुदेवः आगच्छन् वा गच्छन् वा विकुर्वन् वा परिचरन् वा चन्द्रस्य वा सूर्यस्य वा लेश्यां पौरस्त्येन आवृत्त्य पाश्चात्येन व्यतिव्रजति, तदा खलु पौरस्त्येन चन्द्रः सूर्यो वा उपदर्शयति पश्चिमेन राहुः । यदा खलु राहुर्देवः आगच्छन् वा गच्छन् वा विकुर्वन् वा परिचरन् वा चन्द्रस्य वा सूर्यस्य वा लेश्यां दक्षिणेन आवृत्य उत्तरेण व्यतिव्रजति, तदा खलु दक्षिणेन चन्द्रो वा सूर्यो वा उपदर्शयति उत्तरेण राहुः, एतेन अभिलापेन पाश्चात्ये आवृत्य पौरस्त्येन व्यतिव्रजति उत्तरेण आवृत्य दक्षिणेन व्यतिव्रजति, यदा खलु राहुर्देवः आगच्छन् वा गच्छन वा विकुर्वन् वा परिचरन् वा चन्द्रस्य वा सूर्यस्य वा लेश्यां दक्षिणपौरस्त्येन आवृत्य उत्तरपश्चिमेन व्यतिबनति तदा खलु दक्षिणपौरस्त्येन चन्द्रो वा सूर्यो वा उपदर्शयति उत्तरपश्चिमेन राहुः यदा खलु राहुर्देवः आगच्छन् वा गच्छन् वा विकुर्वन् वा परिचरन् वा चन्द्रस्य वा सूर्यस्य वा लेश्यां दक्षिणपश्चिमेन आवृत्य उत्तरपौरस्त्येन व्यतिब्रजति तदा खलु दक्षिणपश्चिमेन चन्द्रो वा सूर्यो वा उपदर्शयति, उत्तरपौरस्त्येन राहुः। एतेन अभिलापेन उत्तरपश्चिमेन आवृत्य दक्षिणपौरस्त्येन व्यतिव्रजति, उत्तरपौरस्त्येन आवृत्य दक्षिणपश्चिमेन व्यतिव्रजति, तावत् यदा खलु राहुदेव आगच्छन् वा गच्छन् वा विकुर्वन् वा परिचरन् वा चन्द्रस्य वा सूर्यस्य वा लेश्यां आवृत्य व्यतिव्रजति तदा खलु मनुष्यलोके मनुष्याः वदन्ति राहुणा चन्द्रो वा सूर्यो वा गृहीतः । तावत् यदा खलु राहुर्देव आगच्छन् वा गच्छन्
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2