Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९७४
सूर्यप्रशप्तिसूत्रे लक्षे सप्तषष्टिः सहस्राणि नवशतानि, एतावत्यो लवणसमुद्रे तारागणकोटिकोट्यः । एवं रूपा च नक्षत्रादीनां संख्या प्रागेवोक्ता, एवं सर्वेष्वपि द्वीपसमुद्रेषु नक्षत्रादि संख्यापरिमाणं परिभाषनीयमिति ॥३४॥ 'बाहिया तु माणुसनगस्स चंदसराणऽवट्ठिया जोहा । चंदा अभीइजुत्ता सूरा पुणहुंति पुस्सेहिं ॥३५॥' बाह्यास्तु मानुपनगस्य चन्द्रसूर्याणां अवस्थिताः ज्योत्स्नाः । चन्द्रा अभिजित् युक्ताः सूर्याः पुनभेवन्ति पुष्यैः ॥३५॥ मानुषनगस्य-मानुपोत्तरस्य पर्वतस्य बहिश्चन्द्रसूर्याणां ज्योत्स्नाः अपिस्थिताः भवन्ति एकरूपवत् प्रतिभासमानास्तिष्ठन्ति । अत्रैतदुक्तं भवति-तत्र मनुष्यलोकवत् ऋतुव्यवस्था नास्ति, सूर्याः सदैवानत्युष्णतेजसो भवन्ति कदाचिदपि मनुष्यलोकवत् हासवृद्धितां न समुपैति तेजसः । चन्द्रमसोऽपि सर्वदैव अनतिशीतलेश्याकाः भवन्ति, न तु कदाचिदपि अन्तर्मनुष्यक्षेत्रस्य शिशिरकाले इव अतिशीततेजसो भवन्ति । तथा मनुष्यक्षेत्राद् बहिः सेवेऽपि चन्द्राः सर्वदैव अभिजिता नक्षत्रेण युक्ताः भवन्ति, तथा सूर्याश्च पुष्यनक्षत्रैः सह वर्तमाना भवन्ति, तत्रैकरूपलाख सरसठ हजार नवसो होते हैं इतने लवण समुद्र में तारागण कोटिकोटि होते हैं, इस प्रकार की नक्षत्रादि की संख्या पूर्व में कही गई है। इस प्रकार सभी द्वीप समुद्रों में नक्षत्रादि की संख्या का परिमाण भावित करलेवें ॥३४॥
'बाहियातु माणुसनगरस चंद सूराणऽवटिया जोहा।।
चंदा अभीई जुत्ता, सरा पुण हुंति पुस्लेहिं ॥३५॥ मानुषोत्तर पर्वत के बाहर चन्द्र सूर्य का प्रकाश अवस्थित रहता है, अर्थात् एकरूप प्रतिभासित होता रहता है। यहां पर इस प्रकार कहा जाता है-वहां पर मनुष्यलोक के समान ऋतु व्यवस्था नहीं होती है। सूर्य सदा काल अनति उष्ण तेजवाला होता है । मनुष्यलोक के समान कदापि तेज का क्षय वृद्धि नहीं होती। चंद्रमा भी सर्वदा अनति शीतलेश्यावाला होता है। मनुष्यलोकमें शिशिरकाल के समान अति शीत तेजवाला नहीं होता है। तथा मनुष्य ૦૦૦૦૦૦ા આ રીતે કટિકટિમાં બેલાખ સડસઠહજાર નવસો થાય છે. આટલા લવણ સમુદ્રમાં તારાગણ કોટિ કોટિ હોય છે. આ પ્રમાણેની નક્ષત્રાદિની સંખ્યા પહેલાં કહેલજ છે. આ પ્રમાણે બધા દ્વીપસમુદ્રોમાં નક્ષત્રાદિની સંખ્યાનું પ્રમાણ ભાવિત કરી લેવું. ૩૪
बोहिया तु माणुसनगरस, चंदसूराणऽवद्विया जोहा ।
चंदा अभीई जुत्ता, सूग पुणहुति पुस्सेहिं ॥३५॥ માનુષત્તર પર્વતની બહાર ચંદ્ર સૂર્યને પ્રકાશ અવસ્થિત રહે છે, અર્થાત્ એકરૂપ પ્રતિભાસિત થતું રહે છે. અહીં આ પ્રમાણે કહેવામાં આવે છે. ત્યાં મનુષ્યલેકની માફક ઋતુઓની વ્યવસ્થા હેતી નથી. સૂર્ય સદાકાળ અનતિ ઉષ્ણ તેજવાળે હોય છે. મનુષ્ય લેકની સમાન કદાપિ તેજની ક્ષય વૃદ્ધિ થતી નથી ચંદ્રમા પણ સર્વદા અનતિશીત લેશ્યાવાળો હોય છે. મનુષ્યલેકમાં શિશિર કાળની જેમ અત્યંત શીત તેજવાળે હેત
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૨