Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सयज्ञप्तिप्रकाशिका टीका सू० १०३ एकोनविंशतितम'प्राभृतम् स्तारागण कोटिकोटयश्च पूर्वोदितक्रियापदैः संयोज्य वक्तव्याः । यथा-चन्द्राः प्राभासयन् वा प्रभासयन्ति वा प्रभासयिष्यन्ति वा, सूर्या अतापयन् वा तापयन्ति वा तापयिष्यन्ति वा, ग्रहाश्चारमचारयन् वा चारयन्ति वा चारयिष्यन्ति वा नक्षत्राणि योगमयुञ्जन् वा युञ्जन्ति वा योक्ष्यन्ति वा, तारागणकोटिकोटयः शोभामशोभयन् वा शोभयन्ति वा, शोभयिष्यन्ति वा ॥ अथ पञ्च देवात्मकानां द्वीपसमुद्राणां प्रतिपादनं प्रस्तौति-'ता सूरवरोभासोदण्णं समुदं देवे णामं दीवे वट्टे वलयागारठाणसंठिए सव्वओ समन्ता संपरिक्खित्ताणं चिट्ठइ जाव णो विसमचकवालसंठिए' तावत् सूर्यवरावभासोदे समुद्रे देव नामा द्वीपो वृत्तो वलयाकारसंस्थानसंथितः सर्वतः समन्तात् संपरिक्षिप्य तिष्ठति, यावत् नो विषमचक्रवालसंस्थितः॥-अत्र छायानकारिणी व्याख्या तु सुगमैव । ततो गौतमः प्रश्नयति ‘ता देवे णं दीवे केवइयं चकवालविवखंभेणं केवअसंख्येय तारागण कोटि कोटि पूर्व कथित क्रियापद के साथ योजित कर कह लेवें । जैसे की-चंद्र प्रभासित होते थे, प्रभासित होते हैं एवं प्रभासित होंगे । सूर्य आतापित होते थे आतापित होते हैं एवं आतापित होंगे । एवं ग्रह गण चार करते थे, चार करते हैं एवं चार करेंगे । नक्षत्र समूह योग करते थे, योग करते हैं एवं योग करेंगे। तारागण कोटि कोटि शोभा करते थे, शोभा करते हैं एवं शोभा करेंगे। ___ अब पांच देवता वाले द्वीप समुद्रों का प्रतिपादन करते हैं-(ता सूरवरोभासोदण्णं समुदं देवे णामं दीवे वट्टे वलयागारसंठाणसंठिए सव्वओ समन्ता संपरिक्खित्ताणं चिट्ठइ जाव णो विसमचकवालसंठिए) सूर्यवरावभासोद समुद्र में देव नाम का द्वीप वृत्त वलय के जैसे आकार युक्त चारों ओर से संपरिक्षिप्त करके रहा है, यावत् वह विषम चक्रवाल से संस्थित वहीं है । यहां छायानुसार व्याख्या सुगम हैं। श्री गौतमस्वामी फिर से प्रश्न करते हैं(ता देवे णं दीवे केवइयं चक्कवालविक्खंभेणं केवइयं परिक्खेवेणं आहिएत्ति નક્ષત્રો તથા અસંખેય તારાગણ કટિકટિ પહેલાં કહેલ ક્રિયાપદોની સાથે જીત કરીને કહી લેવા. જેમકે-ચંદ્રો પ્રભાસિત થતા હતા, પ્રભાસિત થાય છે. અને પ્રભાસિત થશે. સૂર્યો આતાપિત થતા હતા, આતાપિત થાય છે. અને આતાપિત થશે. તથા ગ્રહ ગણ ચાર કરતા હતા, ચાર કરે છે, અને ચાર કરશે. નક્ષત્ર સમૂહ ચોગ કરતા હતા, એગ કરે છે, અને વેગ કરશે. તારાગણ કેટકેટી શેભા કરતા હતા, શેભા કરે છે અને શભા કરશે.
वे पांय देवतावादी५ समुद्रीनु प्रतिपाहन ४२वामां आवे छे.- (ता सूरवरोभासो दण्णं समुदं देवे णामं दीवे वट्टे वलयागारसंठाणसंठिए सव्वओ समंता संपरिक्खित्ता गं चिदुई जाव णो विसमचकवालसंठिए) सूर्य वरावभासह समुद्रमा हेव नामनी दी५ वृत्त વલયના જેવા આકારવાળે ચારે તરફથી ઘેરીને રહેલ છે. યાવત તે વિષમ ચક્રવાલથી સંસ્થિત નથી. અહીં છાયા પ્રમાણે વ્યાખ્યા સરળ છે. શ્રીગૌતમસ્વામી ફરીથી પૂછે છે –
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨