Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१०२६
सूर्यप्रज्ञप्तिसत्रे पूर्ववत् णमिति वाक्यालङ्कारे-चन्द्रसूर्याः किल देवाः-देवभूताः-देवस्वरूपाः न खलु ते सामान्यतो जीवमात्राः, कथंभूताश्च ते चन्द्रादित्यादेवा इत्याह-महद्धिकाः-महती ऋद्धिः विमानपरिवारादिका येषां ते महद्धिकाः-सर्वप्रकारोपभोग्यसामग्रीप्रपूर्णाः यावत् महानुभावाः, अत्र यावत् पदेन 'महज्जुइया महाबला महाजसा महेसक्खा' इत्यपि वक्तव्यं, महज्जुइया-महाद्युतयः-महती द्युतिः शरीराभरणविषया येषां ते महायुतयस्ता दृशास्ते देवा इत्यर्थः, तथा महत्वलं-शरीरः प्राणो येषां ते महाबला, तथा महद्यश:-ख्यातिर्येवां ते महायशसः, महेशाख्याः-महेश इति महान्-ईश्वर इत्याख्या येषां देवानां ते महेशाख्यास्तादृशास्ते चन्द्रादयो देवाः । क्वचित् 'महा सोक्खा' इति पाठो दृश्यते तत्र महासौख्याः -महत् सौख्यं-सुखसाधन योग्योपभोग्यवस्तु येषां ते महासौख्याः। तथा महानुभावाःमहान् अनुभावः-विशिष्ट वैक्रियकरणादि विषयाः अचिन्त्या शक्तिर्येषां ते महानुभावाः भगवन्त इत्याख्याः । वरवस्त्रधरा-महार्हसुन्दरशोभापूर्णवस्त्रधारिणः। वरमाल्यधराः कौस्तुभादि रत्नजटितवैजयन्त्यादि मालाधारिणः, वराभरणधरा:-अनेकरत्नरत्नायितकटकसूर्य देव स्वरूप हैं वे सामान्य प्रकार के जीव मात्र नहीं है, वे कैसे होते है ? सो कहते हैं-महर्द्धिक-अर्थात् विमान परिवारादि से महान् समृद्धिशाली, सर्व प्रकार की उपभोग सामग्री से परिपूर्ण यावत् महानुभाव यहां पर यावत् पद से (महज्जुइया, महाबला, महाजसा, महेसक्खा) महाद्युति वाले अर्थात् शरीराभरण संबंधी महाद्युति से युक्त तथा शारीरिक बल युक्त होने से महाबलशाली तथा महायश वाले अथवा महेश ऐसी आख्या जिनकी है ऐसे वे चंद्रादि देव क्वचित् (महासोक्खा) इस प्रकार का पाठ मिलता है। महान् सुख साधन योग्य उपभोग्य वस्तु से समृद्ध तथा महानुभाव विशिष्ट वैक्रिय करणादि विषयक अचिन्त्य शक्ति वाले उत्तमवस्त्र को धारण करने वाले, कौस्तुभादि रत्न युक्त वैजयन्त्यादि मालाओं के धारण करने वाले तथा अनेक रत्न तथा रत्न से युक्त कटक केयूर वलय आदि आभूषणों को धारण करने છું. ચંદ્ર-સૂર્ય દેવ સ્વરૂપ છે. તેઓ સામાન્ય પ્રકારના જીવમાત્રજ નથી. તેઓ કેવા હોય છે? તે કહે છે. મહદ્ધિક અર્થાત્ વિમાન પરિવાર વિગેરેથી મહાસમૃદ્ધિશાળી, બધા सारनी Sun सामग्रीथी परिपू यावत् मानुसार मी या१५४थी (महज्लुइया, महाबला महाजसा महेसक्खा) महाधुतियाणा, अर्थात् शरीराम२५ सधी भडायति યુક્ત, તથા શારીરિક બળ યુક્ત હોવાથી મહાબળશાળી તથા મહાયશવાળા અથવા મહેશ मेवी माश्या भनी छे. सेवा से यह हे वा२ (महासोक्खा) से प्रभालेना પાઠ મળે છે, મહાન સુખ સાધન એગ્ય ઉપગ્ય વસ્તુથી સમૃદ્ધ તથા મહાનુભાવ વિશિષ્ટ ક્રિય કરણાદિ વિષયક અચિંત્ય શક્તિવાળા, ઉત્તમ વસ્ત્રો ધારણ કરવાવાળા કૌસ્તુભાદિ નયુક્ત વૈજયત્યાદિ માળાઓને ધારણ કરવાવાળા તથા અનેક રત્ન અને રત્નોથી યુક્ત
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2