Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१०१५
सूर्यज्ञप्तिप्रकाशिका टीका सू० १०३ एकोनविंशतितमप्राभृतम् स्वयंभूरमणः समुद्रः ॥ अर्थात् एते पञ्चदेवादयो द्वीपाः पञ्चदेवोदादयः समुद्राः प्रत्येकमेकरूपाः, न पुनरेतेषां त्रिप्रत्यवतारात्वं च । उक्तं च जीवाभिगमचूणौँ (अन्ते पश्चद्वीपाः पञ्चसमुद्राः एकप्रकारकाः) इति ॥ जीवाभिगमसूत्रेऽप्युक्तं यथा--'देवे णागे जक्खे भूये य संयंभूरमणे । एक्केक्के चेव भाणियव्वे, तिपडोयारं णत्थि' छाया-देवो नागो यक्षो भूतश्च स्वयंभूरमणश्च । एकैकश्चैव भणितव्यस्त्रिप्रत्यवतारो नास्ति ॥-तत्र च देवे द्वीपे देवभद्र देवमहाभद्रौ देवौ पूर्वार्द्धपरार्द्धक्रमेण स्वस्वाधिकारं परिपालयतः । देवोदे समुद्रे देववर देवमहावरौ द्वौ देवौ पूर्वापरार्द्धक्रमेणैव स्वस्वाधिकारं परिपालयतः । नागे द्वीपे नागभद्र नागमहाभद्री देवौ पूर्वार्द्धपरार्द्धक्रमेण आधिपत्यं परिपालयतः । नागोदे समुद्रे नागवर नागमहावरौ द्वौ देवौ पूर्वार्द्धपरार्द्धक्रमेण स्त्र स्वस्वामित्वं परिपालयतः । यक्षे द्वीपे यक्षभद्रमहाभद्रौ समुद्र के समान भूतोद समुद्र, भूतद्वीप के समान स्वयंभूरमण द्वीप, भूतोद समुद्र के जैसा स्वयंभूरमण समुद्र अर्थात् ये देवादि पांच द्वीप तथा देवोदादि पांच समुद्र एक समान है, इन में त्रिप्रत्यावतारता नहीं है । जीवाभिगम में कहा भी है-(अन्ते पश्चदीपा पञ्चसमुद्राः एकप्रकारकाः) दूसरा भी जीवाभिगम सूत्र में कहा है जैसे की-(देवे णागे जक्खे भूये य सयंभूरमणे य । एके के चेव भाणियब्वे तिपडोयारं नत्थि) देव द्वीप में देवभद्र एवं देव महाभद्र नाम का दो देव पूर्वार्द्ध पश्चिमाध के क्रम से अपने अपने अधिकार का पालन करते हैं। देवोद समुद्र में देववर देव महावर नाम का दो देव पूर्वार्द्ध पश्चिमार्ध के क्रम से अपने अपने अधिकार का पालन करते हैं। नाग द्वीप में नागभद्र तथा नाग महाभद्र नाम के दो देव पूर्वार्द्ध एवं अपराध के क्रम से आधिपत्य का पालन करते हैं, नागोद समुद्र में नागवर तथा नागमहाबर नाम के दो देव पूर्वार्धापरार्ध के क्रम से अपने अपने स्वामिपने से पालित તથા ભૂતદ્વીપ તથા યદ સમુદ્રની સમાન ભૂદ સમુદ્ર તથા ભૂતદ્વીપની સમાન સ્વયંભૂ રમણ દ્વીપ તથા ભૂદ સમુદ્રની જેમ સ્વયંભૂરમણ સમુદ્ર અર્થાત્ આ દેવાદિ પાંચ દ્વીપ તથા દેદાદિ પાંચ સમુદ્ર એક સરખા છે. તેમાં ત્રિપ્રત્યવતારતા હોતી નથી. જીવાભિગમ सूत्रमा ४थु ५ .(अन्ते पञ्चद्वीपः पञ्चसमुद्र : एक प्रकारकाः) भी पार पालि. आमभा छ. भ3-(देवे णागे जवखे भूये य सयभूरमणे य एकेके चेव भाणियव्वे ति. पडोयार नत्थि) देवी५म विभद्र मन हे भासद्र नामना ये हेय। पूधि भने અપરાધના કમથી પોતાના અધિકારનું પાલન કરે છે. દેવેદ સમુદ્રમાં દેવવર અને દેવમહાવર નામના બે દેવે પૂર્વાર્ધ અને પશ્ચિમાધના કમથી પિતા પોતાના અધિકારનું પાલન કરે છે. નાગદ્વીપમાં નાગભદ્ર તથા નાગ મહાભદ્ર નામના બે દેવે પૂર્વાર્ધ અને અપરાર્થના કમથી પોતપોતાના અધિપતિણાનું પાલન કરે છે. નાગોદ સમુદ્રમાં નાગવર તથા નાગમહાવર નામના બે દેવે પૂર્વપરાર્થના કમથી પિતાપિતાના સ્વામીપણાથી પાલન કરે છે. યક્ષદ્વીપમાં
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2