Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९८८
सूर्यप्रशप्तिसूत्रे पंच सामाणियदेवा तं ठाणं तहेव जाव छम्मासे' तावत् यावत् चत्वारः पञ्च सामानिका देवास्तं स्थानं तथैव यावत् षण्मासान् । तावदिति पूर्ववत् यावत्-यावत् कालमन्यः इन्द्रः तस्मिन् स्थाने नायाति तावत् कालपर्यन्तं चत्वारः पञ्च वा सामानिका:-प्रधानाः देवा: परस्परं सम्भूय तं स्थानं-इन्द्रशून्यं स्थानं तथैव प्रतिपालयन्ति यथा इन्द्रः प्रतिपालयति स्म । कियत् कालं यावत् प्रतिपालयतीति जिज्ञासानिवृत्तये कथयति-पूर्ववदेव न्यूनातिन्यनेन कालेन समबोधककालपर्यन्तं प्रतिपालयन्ति, अधिकाधिकेन कालेन षण्मासान् यावत् तदीन्द्रशून्य स्थानं सामानिकाः देवाः प्रतिपालयन्ति । तदन्तरे एव समये अन्यः इन्द्रः समायति तत् स्थानं प्रतिपालयति च पूर्ववदेवेति ॥ सू० १०१॥ __पुष्करवरद्वीपसमुद्रादीनामाकारप्रकारमाश्रित्य तद्विषयकं प्रश्नोत्तरसूत्रं प्रतिपादयिध्यन् भगवानाह
मूलम्-ता पुक्खरवरंणं दीनं पुखरोदे णामं समुद्दे वट्टे वलयागारसंठाणसंठिए सव्वओ जाव चिट्ठइ, ता पुक्खरोदेणं समुद्दे किं समचक्कवालसंठिए जाव णो विसमचक्कवालसंठिए, ता पुक्खरोदे णं समुद्दे केवइयं चक्कवालविक्खंभेणं केवइयं परिक्खेवेणं आहिएत्ति वएज्जा !, ता संखेज्जाइं जोयणसहस्साई आयामविक्खंभेणं संखेज्जाइं जोयणसहस्साई परिक्खेवेणं आहिएत्ति वएज्जा, ता पुक्खरवरोदे णं समुद्दे केवइया चंदा पभासेंसु वा पभासेति वा पभासिस्संति पुच्छा तहेव ता पुक्खरवरोदे णं निक देव परस्पर मिलकर इन्द्र रहित उस स्थान को जिस प्रकार इन्द्र पालित करते हो उसी प्रकार वे देव पालित करते हैं। कितने काल पर्यन्त वे देव उस स्थान की रक्षा करते हैं ? इस प्रकार की जिज्ञासा शांति के लिये कहते हैं, पूर्व कथनानुसार जघन्य से एक समय पर्यन्त पालित करते हैं एवं उत्कृष्ट से छ मास पर्यन्त यावत् उस इन्द्र रहित स्थान की सामानिक देव रक्षा करते हैं। उतने समय में अन्य इन्द्र आकर उस स्थान को पूर्ववत् पालते हैं।सू०१०१॥ સુધી બીજે ઈન્દ્ર એ સ્થાન પર ન આવે એટલા કાળ પર્યન્ત ચાર કે પાંચ સામાનિક દેવે પરસ્પર મળીને ઈન્દ્ર શૂન્ય એ સ્થાનનું જે પ્રમાણે ઈન્દ્ર પાલન કરતો હોય એજ પ્રમાણે એ દે પાલિત કરે છે. કેટલાકાળ પર્યત એ સ્થાનનું રક્ષણ કરે છે? એ પ્રકારની જીજ્ઞાસાના શમન માટે કહે છે કે–પૂર્વકથનાનુસાર જઘન્યથી એક સમય પર્યત પાલિત કરે છે. અને ઉત્કૃષ્ટથી છમાસ પર્યત યાવત્ એ ઈન્દ્ર વિનાના સ્થાનનું સામાનિક દેવે રક્ષણ કરે છે. એટલા સમયમાં અન્ય ઈન્દ્ર આવીને એ સ્થાનનું પૂર્વવત્ પાલન કરે છે. સૂ. ૧૦૧
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨